पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४७८ ब्राह्मस्फुटसिद्धान्ते "ज्यामध्यतिर्यस्थितकीलमेतत् पूर्वापरस्थं स्थिरझर्तरी स्यात् । प्रत्यग् धनुः कोटिमुखात् युनाडयः समुज्झिताः कीलरुचा भवन्ति श्रीपतिनैवं कथ्यते अस्यार्थः-एतच्चक्रयन्त्र ज्यामध्यतिर्यक् स्थितकीलकं व्यासरेखाया मध्यबिन्दौ तिर्यगाकारेण निवेशितलोहादिकीलं पूर्वापरंस्थं (पूर्वप श्विमानुरूपेण स्थापितं) स्थिरकर्तरोति कर्तर्याख्यं यन्त्र स्यात् । प्रत्यग्धर्तुः कोटिमुखात् पश्चिमबिन्दो यद्धनुः या च कोटिः (धनुषः प्रान्तः) तदारभ्य कीलरुचा (ज्यामध्यस्थापित कोलच्छायया) समुज्झिताः (मुक्ताः) नाडयः युनाडयः (दिनगत घटिका) भवन्ति । अत्रोपपत्तिः। चक्र यन्त्रस्यैव भेदान्तरं कर्तरीयन्त्रम् । चक्रयन्त्रे नाडीवृत्तानुसारेण स्थापिते पूर्ववदेव पश्चिमबिन्दोः कीलच्छायावधिका घटिकाः सूर्योदयतो दिनगता घटिकाः स्थूला भवन्ति । पूर्वबिन्दोः सुयों यथायथोपरि याति तथा तथा पश्चिम बिन्दोः कोलच्छायाऽध यातीति । अत्र ललोक्तम् "समपूर्वापरमेतत् स्थिरं स्थितं भवति कर्तरीयंन्त्रम् । ज्यामध्यस्थित तिर्यक्कीलच्छायोज्झिता घटिकाः ।।” इति श्रीपत्युक्तसदृशमेव । सिद्धान्तशिरोमणेर्लोलाध्याये इदमेव ‘भूस्थं ध्रुवयष्टिस्थम्’ इत्यादिना भास्करेण नाड़ीवलयाख्यं यन्त्रं कथितम् । भास्करोत्तया यद्येकस्मिन् दिने रविक्रान्तिः स्थिरा भवेतदैवोन्नतघटिका वास्तवा भवितुर्मोहन्ति परन्तु रवेः क्रान्तेः प्रतिक्षणं वैलक्षण्यान्नाडिकाः स्थूलाभवन्तीत्याचार्योक्त युक्तियुक्तम् । अनेन यन्त्रेण नतकालज्ञानं सूक्ष्मं भवतीति विज्ञेज्ञेयम् ।।४४। अब कर्तरी यन्त्र को कहते हैं । हि. मा.-एक नौचे में अर्थ नाडीवृत्ताकारदूसरा नीचे में अर्थयाम्योत्तरवृत्ताकार, इस तरह के अर्घवृत्तानुकार दो फलक करना चाहिये। उसके बाद उनके तल में दोनों फलकों को इस तरह योग करा देना जिस से एक नाडीवृत्त धरातल में हो और दूसरा याम्योत्तरवृत्त घरातलमें हो जाय । उन के अग्र में जो पूर्वापरानुकार औरं दक्षिणोत्तरानुकार सूत्र हो उन दोनों के मध्य में अर्थात् वृत्तद्वय के केन्द्र में कील को स्थापन करना जिससे यह कील घुवयष्टि हो, इस तरह यह कहॅरी यन्त्र होता है । इस कत्तंरीयन्त्र में कीलच्छायाग्र से स्थूल इष्टघटी होती है । सिद्धान्तशेखर में ज्यामध्यतियंस्थितकीलमेतत्' इत्यादि विज्ञान भाष्य में लिखित श्लोक के अनुसार श्रीपति कहते हैं। इसका तात्पर्य यह है कि यह चक्र यन्त्र व्यास रेखा के मध्य बिन्दु में तिर्यक् आकार से निवेशित लोह आदि कील