पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्याय १४५५ वि. भा.-शङकुतलम् (शङकुमूलम्), प्राच्यपरा (पूर्वापररेखा) । शङ्कु मूल पूर्वापररेखयोरन्तरं भुजः। एकस्मिन् दिने भुजद्वयं ज्ञेयम् । तयोर्युजयोरेकदि शायां वियुतिः (अन्तरं) भिन्न दिशायां युतिः कार्या, सा द्वादशगुणिता शंक्वन्त रेण विभक्ता तदा विषुवच्छाया (पलभा) भवतीति । अग्राशङकुतलयोः संस्कारेण भुजः=अग्रा +शंतल । तथा अग्रा +गुंतलं -भुजः, अनयोरन्तरम्=शङ्कुतलान्तरम् = भुजान्तरम् । तदा शङकुतलान्तरं भुजः । शङ् वन्तरं कोटिः । हृत्यन्तरं कर्णः, इति भृजत्रयैरुत्पन्नत्रिभुजमप्यक्षेत्र सजातीयमतोऽनुपातः शङ् : =पलभा। कृतलान्तरॐ१२ = भुजान्तरx१२ शंक्वन्त¥ सिद्धान्तशिरोमणेर्गालाध्याये भास्करोक्त ‘भुजयोरेकान्यदिशोरन्तरमैक्य रवि क्षुण्ण ' मित्याचार्योक्तानुरूपमेवास्तीति ।।३०॥ अब भुजद्वय से पलभाज्ञान को कहते हैं । हि. भा.-शङ,छुमूल और पूर्वापररेखा का अन्तरभुज है । एक दिन में दो भुजों को जानना चाहिये । एक दिशा में दोनों भुजों के अन्तर को और भिन्न दिशा में दोनों भुजों के योग को बारह से गुणाकर शंक्वन्तर से भाग देने से पलभा होती है इति ॥३०॥ उपपत्ति । अग्रा और शङ्कुतल के संस्कार से भुज होता है । अग्रा +र्शतल=भुज । तथा अग्रा +शंतल=भुज दोनों का अन्तर करने से शंकुतलान्तर= भुजान्तर । शंकुतलान्तरभुज, शंक्वन्तरकोटि, ह्त्यन्तर कणं इन तीनों अवयवों से उत्पन्न त्रिभुज अक्ष क्षेत्र के सजातीय हैं, इसलिये अनुपात करते हैं। शंतलान्तर x १२ = ! भुजान्तरx१२ पलभा, इससे शवन्तर आचार्योक्त उपपन्न होता है। सिद्धान्तशिरोमणि के गोलाध्याय में ‘भुजयोरेकान्यदिशोरन्त मैक्यम्' इत्यादि भास्करोक्त आचार्योंक्त के अनुरूप ही है इति ।।३०॥ शकुवन्तर इदानीं रचिज्ञानमाह । शङ,कुप्राच्यपरान्तर शवप्र घमुदगन्तरं याम्ये । लम्बगुणं यष्टिहृतं क्रान्तिज्याऽतो रविः साध्यः ॥३१॥