पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४५२ ब्राह्मस्फुटसिद्धान्ते .फ्रांज्या पलक.फ्रांज्या = पलकर्ण । क्रान्ति के ज्ञान सेपलक=प्रवेशकालिक अग्रा=अग्रा । १२ १२ =निर्गमनकालिक अग्रा=अग्रा । फ्रांज्या = छायाप्रवेशकालिक क्रान्तिज्या । फ्रांज्या =च्या निर्गमन कालिक रान्तिज्या । दोनों शङ्कुसों के बराबर रहने से शङ्कृतल भी बराबर है । •.अग्रा +शंतल=प्रवेशकालिक भुज । अग्रा+ शंतल=भुज=निर्गमनकालिक भुज दोनों के अन्तर करने से अग्रान्तर-भुजान्तरइस भुजान्तर वश से वास्तव पूर्वापर रेखा की समानान्तर रेखा का ज्ञान होता है! वृत्त के केन्द्रबिन्दु से उसकी समानान्तरा रेखा वास्तव पूर्वापर रेखा होती है । केन्द्र बिन्दु से उसके ऊपर लम्बरेखा दक्षिणोत्तरा रेखा होती है । प्राचीनाचार्य रेखा के ऊपर लम्ब करने के लिये मत्स्योत्पावन करते थे । इससे दिक् साधन हो गया इति ॥२७॥ इदानीं भुजकोटिसाधनमाह शङकृतलाग्रान्तरयुतिरन्यैकदिशोभं जो भुजस्य कृतिम् । दृग्ज्याकर्णकृतेः प्रोह्य पवं पूर्वापरा कोटिः ॥ २८॥ सु. मा--स्पष्टार्थमु । त्रिप्रश्नाधिकारे सर्वे स्फुटमेव प्रतिपादितम् ।।२८॥ वि. भा-अन्यदिशि शकुंकुतलस्याग्रायाश्चान्तरमेकदिशि तयोयगो भुजो भवति । दृग्ज्यारूपकर्णवर्गाद् भुजस्य कृतिं (वर्ण) प्रोह्य (हित्वा) पूर्वापरानुकारा कोटिर्भवेदिति ॥ अत्रोपपतिः। यष्ट्यग्रादवलम्बसूत्रं शङ,कु: । शङकुमूलात्पूर्वापरसूत्रोपरिलम्बो भुज- संज्ञकः । स्वोदयास्तसूत्रपूर्वापरसूत्रयोरन्तरमग्रा । शङ्कुमूलात्स्वोदयास्तसूत्रो- परिलम्बः शङ्कुतलम् । एतेषां भुजाग्राशङकुंतलानां स्वरूपदर्शनेन स्फुटमस्ति यदग्राशङ्कुतलयोर्भिन्नदिक्कयोरन्तरमेकदिक्कयोर्योगो भुजो भवति । शङ्कुमूलाधू त्तकेन्द्रपर्यन्तं दृग्ज्याकर्णः। भुजाग्रावृत्तकेन्द्रपर्यन्तं प्र्वापरसूत्रखण्डं कोटिः। भुज सज्ञको भुजः । एतैः कर्णकोटिभुजैरुत्पन्नत्रिभुजे Vदृग्ज्या'-भुज=कोटिः । एतेनाचार्योक्तमुपपन्नम् ।२८।