पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४६ ब्रह्मस्फुटसिद्धान्त अथवा घटिकानयनमाह । यष्टिध्यासाधं वा घटिका श वङगुलादितो मूलात् । अवलम्ब सूत्र युत्तञ्च घटिका दिवसस्य गतशेषाः ॥२३॥ सु. मा--वा यष्टिव्यासार्थं गोले शङ्क्वङ्गुलादितो मूलात् शङ्कृतलाञ्च घटिकाः साध्याः । शकुतलात् शङ्कोचेष्टहृतिमानीय ततो द्यज्यानपातेनष्टान्त्य सूत्रं चानीय त्रिप्रश्नोक्तया घटिका साध्या इत्यर्थः । अर्थाद् गोलरचनां विनैव नष्टद्युतेर्यष्टेरग्रादवलम्बकं कृत्वा शङ्कु विज्ञाय १९ सूत्र युक्तंथा युज्येष्टान्त्या दिना त्रिप्रश्नक्तया गतशेषा घटि ज्ञेयाः ॥ २३ ॥ वि. भा.-वा यष्टिव्यासाधे गोले शङ् वङगुलादितो मूलात् (शङ्कृत- ल्लाच्च ) घटिकाः साध्याः। अर्थात् /शङ्कु'+शंतल'=इहृति ततो युज्ययेष्टहृति लभ्यते तदा त्रिज्यया कि समागतीष्टान्त्याः = इहृति.त्रि ततभ्रज्या संस्कारेण सूत्रज्ञानं ततः ‘अथोन्नतादूनयुताच्चरेणेत्यादि’ भास्करोक्तविधिनोन्नतकालाववोधः सम्यग्भवतीति । वा ऽवलम्वसूत्रयुत्तया दिवसस्य गतशेषा घटिकाः साध्या अंधाद् गोलरचनां विनैव नष्टद्युतेयंष्टेरग्रादवलम्बकं कृत्वा शङ्कुं ज्ञात्वा १९ सूत्रयुत्तया द्युज्यां तत इष्टान्यां ज्ञात्वोपभुक्तरीत्या दिनस्य गतघटिकाः शेषघटिकाश्च विज्ञा तव्या इति ।।२३।। अव पुन: घटिकानयन को कहते हैं । हि. भा.- वा यष्टिव्यासार्धगोल में शङ्कवङ,गुल और शकुतल से इटी साधन करना चाहिये अथवVशङ्कु'+शंतल' = इहति । तब अनुपात द्यज्या में इष्टहृति पाते हैं तो त्रिज्या में क्या' से इष्टान्त्या का ज्ञान होता है इसमें चरज्या संस्कार करने से सूत्र का ज्ञान होता हैं तब ‘अयोस्तादृगनयुताश्चरेणेत्यादि' भास्करोक्त सूत्र से उन्नतकल ज्ञान होता हैं । अथवा अवलम्बसूत्र युक्ति से दिनगतघटी और दिनशेष "घटी साधन करना चाहिये अर्थात् बिना गोल रचना के नष्ट छ ति यष्टि के अग्र से अवलम्बसूत्र कर शङकु को जानकर १€ सूत्र युक्ति से शू ज्या ज्ञान से इष्टान्त्या जानकर त्रिप्रश्नोक्त विधि से दिनगतघटी और दिनशेष घटी का ज्ञान सुलभ ही है इति ।२३।। इदानीं यष्टियन्त्रेण वेधेन रविचन्द्रान्तरांशानाह । यष्टिव्यासार्धाद् भुवि वृत्तं भगणांशकं कृत्वा । यष्टिीलप्रोते मूले पृथगग्रयोबं ।।२४।