पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३३४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः १४२३ श्रीपतिनैवं कथ्यते । ससूत्राः तैलाम्बुरसा बीजानि भवन्ति, तत्र सूत्रं मुख विवराद्वालुकादिनिःसरणार्थं लोहतन्तुरूपम् । तैलं तथा अम्बु (जल), रसा: (पारदाः), एतानि बीजानि आदि कारणानि सन्तीति । शिष्य धीवृद्धिद तन्त्रे “इष्टं सुवृत्तवलयं लघुशुष्कदारु निर्मापितं विविध शिल्पवदाततक्षणा । गोलं समं सलिल तैलवृषाक़बीजैः कालानुसारिणममुं भ्रमयेत् स्वबुद्धचा शित्पलं तरति यद्रसतैलकेषु तत्सार्यते त्रिभिरिदं स्ववहस्य बीजम् वृत्ते भ्रमात् त्रिचतुरस्त्रमुपैतिकणैर्लम्बाच्च सिद्धिमघऊध्र्वमिला समाद्भिः यान्युपकरणानि तंदुशेन यथैव स्वयंवहयन्त्रनिर्माणं च प्रतिपादयतस्ता न्येवोपकरणानि तथैव स्वयंवहयन्त्रनिर्माणं च श्रीपतेरभिप्रतमिति स्फुटं प्रतीयमानेऽपि तदुक्तया न सर्वे स्फुटीभवतीति विवेचकविवेचनीयम् ।। ७ ॥ । अब सलिला (जल) दि से क्या किया जाता है कहते हैं। हि. मा-जल से पृथ्वी को बराबर करना चाहिये । शाण से वृत्त साधन करना चाहिए । अवलम्ब सूत्र से यन्त्र में ऊध्र्वाघो भाव विदित होता है । कर्ण से और कथित आयादियों से यन्त्र का तिर्यक्त्व (तिरछापन) साधन करना चाहिये । एवं अवशिष्ट नौ यन्त्रों को मैं कहता हूँ । सिद्धान्त शेखर में 'अद्भिः समा भूवंलयं भ्रमात्तु' इत्यादि विज्ञान भाष्य में लिखित इलोकोक्त के अनुसार श्रीपति ने कहा है । शिष्य श्रीवृद्धिवतन्त्र में लल्लाचार्यं—‘इष्टं सुवृत्त वलयं लधुशुष्कदारु निर्मापितं’ इत्यादि विज्ञान भाष्य में लिखित श्लोकों के अनुसार कहा है इति ।। ७ ॥ इदानीं धनुयन्त्रमाह । धार्य धनुस्तथाऽन्यत् छाया साम्यं ययोन्नता भागाः। दिनगतशेषाः घटिकाः स्वलम्बमुक्ता धनुर्मध्या ॥ ८ ॥ सु. भा:-घनुर्यन्नं तथा घायं यथाऽन्यत् छायासाम्यं भवेत् । अत्रैतदुक्त भवति । यस्मिन् दिने धनुर्न्त्रेण कालज्ञानमभीष्टं तद्दिनसम्बन्धिक्रान्तिचरादिना प्रतिघटिकोन्नत कालवशेन घनुयन्त्रकेन्द्रस्थापितेष्टप्रमाणकीलस्य छायाः प्रसाध्य स्वस्वोन्नतकालसम्मुखेऽक्षयाः । इष्टदिने तथा धनुर्धार्यं यथा जीलच्छायाधनुरप्रयो- रन्तरे परिधौ कीलच्छायासंबंघि गणितागंतशङ्कभागसमा भागाः स्युस्तथा धृते वाऽवलम्बोऽपि दैत्रुसूत्राकारो लगति । अतो धनुर्मध्यात् स्वलम्बभुक्ता भागा रवे