पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४१६ ब्राह्मस्फुटसिद्धान्ते वृत्तान्=ि७शीघ्रप्रतिवृत्तानि=५, दृग्वृत्त, वृक्क्षेपवृत्त कक्षावृत्त चेति रव्यादि ग्रहाणामेकविंशतिः=२१, रविं विनैव चन्द्रादिग्रहाणां विमण्डलानि=६, सर्वेषां योग एकपञ्चाशत् ५१ संख्यकानि चलवृत्तानि सन्तीति । सिद्धान्तशेखरे "मन्दोच्च नीचवलयानि भवन्ति सप्त शैघ्र्याणि पञ्च च तथा प्रतिमण्डलानि । इक्क्षेप दृष्टघ पमजानि च खेचराणामकं विनैव खलु षट् च विमण्डलानि । पञ्चदशेकसहितानि च मण्डलानि पूर्वापरं वलयमुत्तरदक्षिणंच । माजं तथा विषुवदुद्वलयाभिधाने पञ्चस्थिराणि कथितान्युडु खेचराणाम् ।’ इत्यनेन श्रीपतिनाऽऽचार्योक्तानुरूपमेव कथितम् ॥६९॥ अब ग्रहों के चलवृत्तों को कहते हैं । हि. भा.-रव्यादि ग्रहों के मन्दोचनीच वृत्त सात ७ हैं, भौमादि पांच ग्रहों के शीघ्रनीचोचवृत्त=५, रव्यादि ग्रहों के मन्दप्रतिवृत्त=७, भौमादिग्रहों के शीनप्रतिवृत्त=५, दृग्वृत्त, वृक्षेपवृत्त, और कक्षावृत्त ये सात ग्रहों के=२१, चन्द्रादिग्रहों के विमण्डल= ६, सबों के योग=५१, एतत् संख्यक चलघूत्त है सिद्धान्तशेखर में ‘मन्दोच्च नीचवलयानि भवन्ति सप्त' इत्यादि विज्ञान भाष्य में लिखित श्लोकों से श्रीपति ने आचायक्त के अनुरूप ही कहा है इति ॥६८-६६।। इदानीमध्यायोपसंहारमाह । यत् स्पष्टीकरणञ्च गोलादुत्प्रेक्ष्य तत् कृतं सर्वम् । गोलाध्यायः सप्तत्यार्याणामेकवशोऽयम् ॥७०। सु-भा-इह मया यत्स्पष्टीकरणाचं सर्वं कृतं तदूगोलादुत्प्रेक्ष्यावगम्य कृतमतः सर्वे सयुक्तिकं ज्ञेयमिति । शेषं स्पष्टार्थम् । मधुसूदनसूनुनोदितो यस्तिलकः श्रीपृथुनेह जिष्णुजोक्त । हृदि तं विनिधाय नूतनोऽयं रचितो गोलविधौ सुधाकरेण । इति श्रीकृपालुदत्तसूनुसुधाकरद्विवेदिविरचिते ब्राह्मस्फुटसिद्धान्तनूतनति लके गोलाध्यायो नामैकविशोऽध्यायः ॥२१॥ वि. भं-“मया स्पष्टीकरणाचं यत् सर्वं कृतं तद्गोलादवगम्य कृतम् । अयमार्याणां सप्तत्यैकविशो गोलाध्यायोऽस्तीति ॥७०॥ इति ब्राह्मस्फुटसिद्धान्ते गोलाध्यायो नामैकविंशतितमोऽध्यायः ॥२१॥ अब अध्याय के उपसंहार को कहते हैं । हि. भा–स्पष्टीकरण आदि जो कुछ हमने किया है वह सब गोल से समझ कर किया है, इसलिये इन सबों कों युक्तियुक्त समझना चाहिये । सत्तर आयश्रों का यह इक्कीसवां गोलाध्याय है इति ॥७०॥ इति ब्राह्मस्फुटसिद्धांत में गोलाध्याय नामक इक्कीसवां अध्याय समाप्त ।