पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकारः १४१५ इदानीं ग्रहसँगोलयोः स्थिरवृत्तान्याह । कक्षा मण्डलतुल्यं प्राच्यपरं दक्षिणोतरं क्षितिजम् । उन्मण्डलविषुवन्मण्डले स्थिराणि ग्रहक्षणाम् ।।६७।। सु- भा–पूर्वापरम् । दक्षिणोत्तरम् । क्षितिज । उन्मण्डलम् । विषुवन्म ण्डलम् । सर्वे कक्षामण्डलतुल्यं समानं महद्वृत्तं च ज्ञेयम् । ग्रहर्भाणां गोलयोरेता नि स्थिराणि वृत्तानि सन्तीति ॥६७॥ वि. भा.-प्राच्यपरं (पूर्वापरल्), दक्षिणोत्तरं (याम्योत्तरम्), क्षितिज, उन्मण्डलम्, विषुवन्मण्डलम् (नाडीवृत्तम्) सर्वे कक्षामण्डल (क्रान्तिवृत्त) तुल्यं महतृत्त चेति, ग्रहाणां-नक्षत्राणां चैतानि पञ्चवृत्तानि स्थिराणि कथि तानि ।।६७। अब प्रहगोल और नक्षत्र गोल में स्थिर वृत्तों को कहते हैं। हि. भा.-पूर्वापरवृत्त, याम्योतवृत्त, क्षितिजवृत्त, उन्मण्डल, नाड़ीव्रत्त ये सब (पांच) वृत्त कक्षावृत्त (क्रन्तिवृत्त के बराबर महबूत हैं) ग्रहों के और नक्षत्रों के ये पांच स्थिरवृत्त कथित हैं इति ॥६७॥ • इदानों ग्रहाणां चलवृत्तान्याह । सन्दोच्चानां सप्तोच्चनीचवृत्तनि पञ्चशीघ्राणाम् । प्रतिमण्डलानि चैवं प्रत्येकं भास्करादीनाम् ॥६८॥ इग्मण्डलविक्षेपापममण्डलानि क्षपाकरादीनाम् । षट्कं विमण्डलानां चलवृत्तान्येकपञ्चाशत् ॥६॥ सु. भा–मन्दनीचोच्चवृत्तानि भौमादीनां शीघ्रनीचोच्चवृत्तानि=५ मन्दप्रतिवृत्तानि शीघ्रप्रतिवृत्तानि दृग्मण्डलं दृक्क्षेपमण्डलं कक्षामण्डलं चेति सप्तानां ग्रहाणाम् =२१ चन्द्रादीनां षड़विमण्डलानि =६_ ५१ एवं चलवृत्तान्येकपञ्चाशत् सन्तीति ॥६८-६९॥ वि. भा.-रव्यादिग्रहाणां मन्दोच्चनीचवृत्तानि = ७, भौमादिपञ्चकाना- मेव ग्रहाणां शीघ्रोच्चत्वात् शी घनीचोच्चवृत्तानि पञ्च=५, ग्रहाणां मन्दप्रति