पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्फुटगति वासना १३६९ भुज, भुजफल द्वितीयभुज, स्पष्टा कोटिं तृतीयभुज, इन तीनों भुजों से उत्पन्न एक जात्य त्रिभुज है । तथा त्रिज्या एक भुज, शी व्र फलज्या द्वितीयभुए. शीघ्रफल कोटिज्या तृतीय भुज इन तीनों भुजों से उत्पन्न द्वितीय जात्य त्रिभुज है । इन दोनों त्रिभुजों के सुजातीयत्व से अनुपात करते हैं यदि शीघ्र कथं में शीघ्र भुजफल पाते हैं तो त्रिज्या में क्या इस अनुपात से शीघ्र फलज्या आती है उसका स्वरूप= शीभुफ त्रि ~=शी फज्या, इसका चाप= शीफल, इससे आचार्योक्त उपपन्न हुआ । सूर्यसिद्धान्त में “शै” कोटिफलं केन्द्रमकरादौ धनं स्मृतम् । संशोध्यं तु त्रिजीवायां’ इत्यादि संस्कृतोपपत्ति में लिखित सूर्यसिद्धान्तकारोक्त श्लोकों के अनुरूप ही आचार्योंक्त है । सिद्धान्तशेखर में त्रिज्यकायां पदैस्त - । फल मथ खलु कौटेः कोटिसिद्धयं विधेयम्’ इत्यादि श्रीपयुक्त आचार्योंक्त के अनुरूप ही है । सिद्धान्तवि रोमणि में 'त्रिज्योध्वंत: कोटिफलं मृगादौ कक्षादि केन्द्र तदधो यतः स्याम्' इत्यादि भास्क- रोक्त भी आचार्योंक्त के अनुरूप ही है इति ॥२७-२८॥ इदानीं मन्दक्रमेण कर्णः किमु न क्रियते इत्यत्र कारणमाह । त्रिज्याभक्तः परिबिः कर्णगुणो बाहुकोटिगुणकारः असकृन्मान्वे तत्फलमाद्यसमें नात्रकणऽस्मात् ॥ २६ ॥ सु. भा. --'स्वल्पान्तरत्वान्मृदुकर्मणीह-इत्यादि भास्करोक्त न स्पष्टय माय ॥ २९ ॥ वि.भा-मन्दफलसाधने मन्दपरिधिर्मन्दकर्णेन गुणितः त्रिज्याभक्तः सन् . भुजकोटयोर्’णकोऽसकृत् वारं वारं क्रियया स्यात् । ततश्च परिधेः मान्दं फलमाद्य सममेव कर्णानुपातं विनैवानीते न मन्दफलेन सममेवेति तस्मान्मन्दफलानयन क्रियायां कण न कृतोऽर्थात् कर्णाग्रे यदि मन्दफलं तदा त्रिज्याग्रे किमिति त्रैराशिं कार्यं कर्णानयनं न कृतमित्यर्थः । सिद्धान्तशेखरे “त्रिज्याहुतः श्रुतिगुणः परिधि येंतो दोः कोटयोगुणो मृदुफलानयनेऽसकृत् स्यात् । स्यान्मन्दमाद्यसममेव फलं ततश्च कर्णः कृतो न मृदुकर्मणि तन्त्रकारैः ।” इह मन्दफल साधनेऽपि कर्णानुपातेन यत्फलं तदेव समीचीनमिति कर्णः कथं न कृत इत्यस्योपपत्तिरूपोऽयं श्रीपते: श्लोक आचायक्त श्लोकस्यानुवादरूप एव । भास्कराचार्येणापि ‘स्वल्पान्तरत्वान्मृदु कर्मणीह कर्णः कुतो.नेति वदन्ति केचित् । त्रिज्योद्धतः कर्णगुणः कृतेऽपि कर्णं स्फुटः स्यात् परिधियंतोऽत्र । तेनाद्यतुल्यं फलमेति तस्मात् कणैः कृतो नेति च केचिदूचुः । नाशङ्कनीयं न चले किमित्थं यतो विचित्रा फलवासनाऽत्र ।। ’ इह कणन यत्फलमानीयते तदेव समीचीनम् । यन्मन्दकर्मणि कर्णेन कृतस्तत्स्वल्पा न्तरात् । मन्दफलानि हि स्वल्पानि तदन्तरं चातिस्वल्पमिति केषांचित् पक्षः ।