पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ ब्राह्मस्फुटसिद्धान्ते

सु. भा. -वित्रिभलग्नाद्या स्वक्रान्तिरथद्वित्रिभक्रान्तिज्योत्तरा सा यद्यक्ष
ज्याया अधिका तदाऽकस्य वा चन्द्रस्यावनतिवित्रिभनतज्या सौम्या ज्ञेयाऽन्यथा
सदा याम्या या ।

अत्रोपषत्ति: । ‘सौम्येऽपमे वित्रिभजेऽधिकेऽ' दित्यादि भास्करविधिना
स्फुटा ।। ८ ॥

वि. भा. -वित्रिभलग्नात् स्वान्तिः (वित्रिभलग्न क्रान्तिज्या ) उत्तरा
(उत्तरगोल सम्बन्धिनी) अक्षज्यायाः सकाशा यद्यधिका स्यात्तदाऽक्र ये (वेः)
न्दो (चन्द्रस्य) वऽिथद्रवि चन्द्र सम्बन्धिनवित्रिभयोरवनतिः सौम्या (उत्तरदिक्का)
अन्यथा याम्या (दक्षिण) भवेदिति ।। ८ ।।

अत्रोपपत्तिः

‘दृग्ज्यैव या वित्रिभलग्नशङ्कः स एव कक्षेप इनस्य तावत् । सौम्येऽपमे
वित्रिभजेऽधिकेऽक्षात् सौम्योऽन्यथा दक्षिण एव वेद्यः” इति सिद्धान्तशिरोमण्ले
भास्रोक्तया स्फुटाऽस्ति, सिद्धान्त शेखरे “उत्तरो यदि हि वित्रिभलग्नाच स्वापमः
समधिकः पलमौव्यः । स्यात्तदाऽवनतिरुत्तरदिक्का दक्षिणावपरथा तपनेन्द्वोः
श्रीपत्युक्तमिदमाचार्योक्तानुरूपमेव भास्करोक्तमप्याचार्योक्तानुरूपं श्रीपत्युक्तानुरूपं
वेति बोध्यं गाणितिक रिति ॥८॥

अव वित्रिभनतांश के वा नतिके दिन के लिये कहते हैं ।

हि- भा.-वित्रिभलग्न से अपनी (वित्रिभ) क्रान्तिज्या उत्तर गोल सम्बन्धी यदि
अक्षज्या से अधिक है तब रवि और चन्द्र सम्बन्धी वित्रिभ की नति उत्तर दिशा की होती
है, इससे अन्यथा दक्षिण दिशा की होती है इति ॥ ८ ॥

"दृग्ज्यैव या वित्रिभलम्नशङ्कोः स एव दृक्षेप इनस्य तावत्” इत्यादि संस्कृतोपपत्ति
में लिखित पत्र से सिद्धान्त शिरोमणि में भास्कराचार्य की उक्ति से स्पष्ट है, सिद्धान्त
लेखर में "उत्तरो यदि हि वित्रिभ लग्नाव स्वापमः .समधिकः" इत्यादि से आचार्योंक्त के
अनुरूप ही श्रीपति की उक्ति है, भास्कराचायक्त भी आचार्योंक्त के अनुरूप या श्रीपयुक्त के
अनुरूप ही समझना चाहिये इति ॥ ८ ॥

इदानीं रविचन्द्रयोर्हरगतिसाधनमाह
वित्रिभलग्नादुत्तरदक्षिणविदोपहनसंयुक्तम् ।
संकुधनुरुत्तरायामधिकोनं दक्षिणावनतौ ॥ ८ ॥