पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रताधिकारः न्यंमलङ्कोदयासुभिस्त्रिभुजद्वयं जायते । मेशसमभिक्षु बन्ध ज्यने मे कन्न ज्याकर्णः। क्रान्तिज्या भजन्गत नेत्र ६.मला फक्त दो:थलवज्या कोटिः । मेषान्नश्या - क्रांज्या = व्यक्षोदत्रनवज्य तथा श्र वाइनलमत्रिं यावदूगोल सन्धिगतश्रुवप्रोनवृते नवन्यंशाः मेषानोपरिगत श्रवघनवृनं श्रुवानाइवृन ध्रुवप्रोतवृनयोः मम्थानं यावनत्रगाः । मेघस विषुवागारबंदर्जाश्रयरून्पन्नाः पीयजात्यम्य ज्यक्षेत्रं त्रिज्याक वियुवांराज्यभुजस्तत्कोटिज्याटिरेतभुजश्रयं त्पन्न' )गोलकेन्द्रात्क्रान्तिज्या मूलं यावदद्युज्याकर्णः, व्यक्षोदयलवज्याभुजः । गोलके- न्द्रा भुजांशज्यामूलं यावत्कोटिसँभुजत्रयंत्पलत्रिभुजस्य सजातीयमतोऽनुषानो यदि द्युज्यया व्यक्षदयनवज्या लभ्यते तदा त्रिज्यय किं समागच्छनि मे शतत्रिगुवांन्या व्यक्षोदयलयात्रिमेयान्भय- 'क्रांज्या XIत्र=मेषोदय न वेदयज्या वा == मेच मेद्य ज्या । एवमेव 'वृषानक्या-त्रि • *= ज्या (मेशेदय+वृषोदय) द्यु एवं मिथुनान्तेऽपि, एतच्चापान्यधोऽघःशुद्धानि तदा मेषादानां लङ्कोदयमानानि भवन्तीति, मिखानशेखरे श्रीपतिना "तत्कान्तिज्याकृतिविरहिच्छिञ्जिनी वर्ग तो वा मूलं यत् स्यात् त्रिभवगुणताड़ितस्तेन भक्तः । स्त्रयुज्याभिविहितधनुषां तत्फलानामधोऽवः संशुद्धानांमतिरसुमपास्ते निरक्षोदयाः स्युः" नेन, भास्क राचार्येण चा “एकस्यराशेबृहतीज्यका या दुयोस्त्रिभस्यापि कृते कृतानां स्वस्वा पमज्याकृतिर्वाजतामित्यादिना” ऽऽचार्योक्तानुरूपभेव तप्यत इति ॥ १६ ॥


--- --


अब प्रकारान्तर से सञ्जोश्य साधन को कहते हैं । हि. मा.-मेषदि राशियों के ज्यावर्ग में मे क्रान्तिज्या वर्ग घटा कर मून सेने मे गो प्राप्त हो उनको त्रिज्या से गुणा कर अपनी अपनी युज्या से भाग देने से जो उपसध हो उनके चाप को मधोऽधः शोधन करने से मनवा प्रकारान्तर से मेषादि राशियों ने अवय मान होते हैं इति ॥ १६ ॥ उपपति । मेषान्त भुजांश कणे, भेषांत कान्ति गुष, और उसके नियुश या उसके अरब मान कोटि, इसी तरह वृधान्त और मिथुनान्त में भी उनके भुगध, मान्यता और अवय मानों से त्रिभुज बनते हैं। मेषान्तोत्पल त्रिगुण के ग्याक्षेत्र में येषान्तया कर्ने, मेवान्त क्रान्तिज्याशुग, तन्मूसगत रेल समारोत कक्षोबलसगळ्या , इख त्रिभुव में / मेषान्त'-मेषान्तक्रांज्या'=भेभ्यओइबसवण्या, वबा ज्ञान से न शनिवषर्षत लोग अनिवागत अवजोततृप्त में भवनं, मेषम्लोषविल अपभोरात में न ते श्रे,ग श्रोतमृत