पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टाधिकारः ४३ राशेर्नत्रमांश : तेश्चभिरष्टं शतानि भवन्ति। चक्रलिप्तानां सर्वलघ्नाना मनः विंशतितमोंग इत्यर्थः। तस्माद् ग्रंहलिप्नाभिरेव दिवसो भवनि। तच्छेपलिताभिकियन्तो दित्रमा इति दिवसादिकालो गताह्वाद्वा कार्यो : क्षयवृद्धी च नक्षत्रभगस्य प्रदिमंडलव शश्नमेत्यासन्नोऽन्द्रेि वा ग्रहो भवति । तस्मादुपपन्नं कक्षामंडलादिषु पूर्व त्रिन्यस्तेषु सर्व प्रदर्शयेदिनि । वि. भा-–प्रह्वलिप्ताः (ग्रहक्रन्दाः) क्षत्रमूखूना (८०० एभिर्भक्ताः) स्तदा लब्धं अश्विन्यादीनि भानि (नक्षत्राणि भवन्ति, गतगम्ये (गनगम्यकले) मुक्ति हृमि (ग्रहगतिकलाभक्ते ) ददा गदगम्या दिवसा भवन्ति, तच्छेषे षष्ट्या गुणे भुक्तृि घटिका भवन्तीति ॥ ६१ ॥ यदि चक्रकलातुल्यग्रहतौ सप्वभातिर्नक्षत्राणि लभ्यन्ते तदेष्ट ग्रहगनिकलायां क्रिमि5ि समागच्छन्ति गतनक्षत्राणि तत्स्वरूपम् =२७xग्रहक__प्रकला = गत २१६०० ८०७ नक्षत्र+ अत्र शेपं वर्तमान नक्षत्रस्य गतावयवमानम् हराच्छुद्धं तदा तद्भो यावयवः स्यात् । ततोऽनुपातो यदि गतिकलाभिरेकं दिनं लभ्यते तदा गतकलाभि र्गम्यकलाभिश्च किं समागच्छन्ति गददिनानि गम्यदिनानि च । शेषे षट् या गुणे गतिहृते तदा घटिका भवन्तीति ॥ ६१ ॥ ८० ० अब प्रहों के नक्षत्रानयन को कहते हैं। हि.भा–ग्रह कला को आठ सौ ८०२ से भाग देने मे लन्ध प्रक्विनी आदि नक्षत्र होते हैं। गतकला और गम्य कला को ग्रहगति कला से भाग देने से गतदिन और गम्य दिन होते हैं, शेष को साठ से गुणा कर गति से भाग देने से घटी होती हैं. इति ॥ ६१ ॥ उपपत्ति । यदि चक्रकलातुल्य ग्रहगति में सत्ताइस २७ नक्षत्र पाते हैं तो झूत्रहगति कना मे २७ X प्रकला_प्रकला क्या इससे गत नक्षत्र आते हैं। = गतनक्षत्र +- यहां दोष २१६०० ८ ० ० वर्तमान नक्षत्र के मतावयव है, और ठसको हर में से घटाने से उसका गमावयव होता है, तब अनुपात करते हैं, यदि गतिकला में एक दिन पाते हैं तो उसको मतकसा और धम्कला में इa