पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टधिकारः २३७ क्षितिजोन्मंडलयोरन्तरं क्षिलिजा भजा, अतस्त्रैराशिकमार्गेण प्रकल्पितं यदि लंबककोटेरक्षज्या भुजा उत्क्रान्तिज्याकोटेः का भुजेयन लंबवम्यने द्वादशकः कोटि अक्षज्यायाने च विषुवच्छाया भुजा । अतः फल क्षितिजा भुजा ननः पुनरपि त्रैराशिकं यदि स्वाहोरात्रवृत्ते एतावती भुजा तद्व्यासार्धवृते योनि फलं क्षयवृद्धिज्या, यत्र दिने स्वाहोरात्रवृत्तमेव व्यासार्धवृतमेवाश्रममाग्नस्य विषुवन्मंडले भ्रमवशाद्भुगोलस्य तत्रैव स्वाहोरात्रवृत्ते पप्टिघटकाः प्रकल्पान्ते ताभिश्च खस्खयडूनसंख्या: प्रमाणा भवन्ति । चक्रलिप्ताश्च ताबल्य एव अतः क्षितिज पं यदुन्मंडलक्षितिजयोरन्तरं तत्क्षयवृद्धिज्यारूपेण परिणमितं तस्या इचापलिप्तायाः प्राणा भवन्ति । यस्माप्राणेन कलां भूमंडलं भ्रमतीति पूर्वमेव गोलाध्याये व्याख्यातः । प्रार्वना नाड्यो विनाडिभिघंटिका उक्तवत् कार्या किमत्रोच्यते ? ततश्चरदलं घटिकांतरं क्षितिषोन्मंडलयोरंतरे स्वाहोरात्रवृत्तस्य खण्डकं भवति। विवासनेनानीता लोकोदयकालिका भवन्ति । तस्माद्वचरदल , कमें आर्याह ।५५-५६-५७५८ वि. भा–सूयंज्या (रविभुजज्या) जिनभागज्या (परमक्रान्तिज्या) गुणिता, व्यासदलहूता (त्रिज्याभक्ता) लब्धं सवितुः (सूर्यस्य) इष्टापक्रमजीवी (इष्ट क्रान्तिज्या) भवति; सा च विषुवदुदग्दक्षिणाऽन्नाडीवृत्तादुसरदिशि मूयं उतरा, दक्षिणे दक्षिणा भवति, त्रिज्यावर्गात इष्टापक्रमवर्णे (इष्टक्रान्तिज्यावर्ष) विशोष्य शेषस्य पदं (मूलं) स्वाहोरात्रार्थविष्कम्भ: (ज्या), नाडीवृत्तादुतरे सूर्ये उतरा द्युज्या, दक्षिणे दक्षिणा क्रान्तिज्याविषुवच्छथया (पसभया) गुणा, द्वादशभक्ताः तदा स्वाहोरात्रे (युज्यावृते) क्षितिजा (फुज्या) अवत, साऽनष्टा (पृथ) स्थाप्या, सा कुड्या व्यासार्धेनाहता (त्रिज्यागुणिता) स्वाहोरात्रार्मोन (चूज्यया) भक्ता तदा क्षयवृद्धिज्या (चरज्या) भवति, अस्या धनुः (जपम्) तदा नरश्राणाः (चरासवः) भवन्ति, ते षड्भक्तास्तदा विनाख्यः (पसानि) भवति, नाडिकाः षष्ट्या भक्ता तदा विनाडिकाः (पलानि) भवन्तीति ॥५५५६५७५er क्रान्तिवृत्ते यत्र रविरस्ति तदुपरिगतं ध्रुवप्रोतवृत्तं कार्यं तथा नाडीवृत्त ॐान्तिवृत्तयोः सम्पाताल (गोससन्षितः) नवपंशेन वृत्तं (अथनश्रोतव्स) कार्य तदा चापीयजायत्रिभुजमुत्पद्यते, गोलसन्धितोऽयनश्रोतवृत्तकान्तिवृत्तयोः सम्पातं यावत् कान्तिवृत्तं नवत्यंशा एकोऽवयवः । गोसन्षित एवायनगोतवृत्तनाडीवृतयोः सम्पातं यावन्नाडीवृत्ते नघत्यंशा द्वितीयोऽवयवः अयननोतवूसे नाडकान्तिवृत्तयो रन्तरं परमन्यंशास्तृतयोऽवयव इत्थवयवत्रयैर्जायमानमेकं त्रिभुवम् । तथा गोलसन्धितो रवं यावल क्रान्तिवृते रविभुषसंवाः तं एकोऽवयवः । रविष्टो नाडीवृत्तध्रुवप्रोतवृत्तयोः सम्पातं यावत् ध्रुवतवृत्ते रवेरिष्टकान्तिमृषो द्वितीयः