पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १६५ शैहृते लब्धं विकलाः ४७२ श्रासां धनुनंवनद्ववेदाः ४ee एनत्रचन्द्रस्य परमं फलान्तरमेतच्च तदा संभवति, यदा रविचन्द्रयोन्मण्डपस्थयोः वनेन्द्रज्या त्रिज्या तुल्या भवति । नतज्या च त्रिज्यानुत्यैव । अत्रैराशिका इल्पना aचायण कृता । यदि त्रिज्या तुल्यंव, यदा स्वीक्रेन्द्रन:ज्ये भवतः तदा रवेर्दृितिधृनितुल्य विकलाः फलान्तरं भवति । यदा पुदरिष्टकलनतया स्वसैन्द्रज्ये इष्टप्रामाणिके तदा कियश्च फलांतरमिति फलं विकला चन्द्रस्यापि नतीन्द्रज्ये त्रिज्याकृत तुल्यछेदे नयनव वेदसंख्या विकला भवन्ति । फले त व , इष्टनतीन्द्रज्ययोर्घवेन किमिति फलं विकला भवन्ति । केन्द्रभुजब्धयोरप्येवमेव तस्मादुच्पन्नम् । तद्विकला रूषफल प्राक्कपालस्थे मुथै विशोधयेत् ? यस्मात्तात्कञ्जिकपरिधिदिनार्धपरिधे:- कोऽत्र फलं विशोध्यते । यतः प्रगृणम्यं कृते तिष्टति तदापचीयते येन तात्कालिक परिधिना स्फुटो रविर्भवति । क्षयकेन्द्रवनन्दोऽप्यून युतदिनार्धपरिधेस्तत्परिघि रूनोऽतोऽधिकं धनकृते तिष्ठति । विशोध्यते पश्चात् कपालवैपरीत्येन रवेयंतो घनं क्रियते चन्द्रस्यापि ऋणं केन्द्रमन्यथा अक्कले दिनर्धपरिघेरूनस्तात्कालकः परिधिरतोऽधिकमृणं कृतं तिष्ठति पुनः दीयते अपरकाले वैयरोत्येन धने हीन इति । यतः प्राक्क्रपाले दिनार्धपरिवेरूनस्त।कालिकभरद्भिरतोऽधिकं धनं कृतं तिष्ठति तद्विशोध्यते । तस्मात्सर्वमुपपन्नम् । प्रागुक्तं भुजफलचापे भुजान्तरे कृते ग्रहे उन्मण्डले स्पष्टो भवत ।।२७२८॥ वि. भा.-दिनदलपरिधिभ्यां यौ स्फुटरत्रिचन्द्रौ ताभ्यां या तिथिः (तिथ्यन्तः) तत्र यो नतः (नतकालःतस्य केन्द्रस्य च ज्ययोर्वधः (घातः) कार्यः स च यदि रवेस्तदै ५४१ भिर्गुणितः, यदि चन्द्रस्य तदै ४ee भिघृणितस्त्रिज्या वर्ग १०६६२६०० भक्तः फलं विकला भवन्ति, एतत्फलं प्राक्नते सूर्ये ऋणं पश्चान्नते धनं कार्यम् । चन्द्रे तत्पूर्वागतं विकलात्मकं प्राक्कपाले मन्दफले ऋणत्मके घनं कार्यमन्यथा प्राक्पश्चिमे ऋणमेव कार्यमेवमसकृत्कार्यं तदा वा स्फुटौ रविचन्द्रौ भवतः, पूर्वं तख़ुदलपरिध्यन्त गुण’ इत्यादिना नतकर्मानीतमधुना पुनस्तत्सा घितमतो ‘वा' शब्दः प्रयुक्त इति ।। २७-२८ ॥ अत्रोपपत्तिः दिनार्धपरिधिना । मन्दफलकला २२५ दिपज्याके अत्र दिप पूर्वप्रकारेण - २१४४३६० दिनार्धपरिधिः ज्याके=मन्दकेन्द्रज्याविकलात्मककरणेन२२५-दिप-ज्याके ४६० , २१४४३६० रविपरिध्यन्तरस = ज्झुन ततोऽनुपातो यदि दिनार्धपरिविना मन्दफल- ३ त्रि विकला लभ्यन्ते तदाऽऽनीतपरिध्यन्तरेण कि समागच्छति रविपरिध्यन्तर