पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
70
ब्रह्मसिद्धिः

नैकान्तिके--न प्रीत्यर्थं प्रीतिसाधनेषु 'प्रवर्तेत, पीते विद्यमानत्वात्; नापि न प्रवर्तेत, तस्या अभावात्; तथा दुःखनिवृत्यर्थं न दुःरवसाधनसंपर्क परिहरेत् , ‘तस्यासवात् ; नपि न परिहरेत्. "तस्य सर्वात्---इत्यप्रवृति निवृत्तिकं बत ! विश्व"मापन्नमिति । एवं तबन्न है वस्तुनी, नैकं द्वय(मकम् ; तत्र द्वयमवशिष्यते तदुपदना भेदः सत्यः, तदुपादानभेदकल्पना; अभदो वा सत्यः, भेद कपनेत । तत्र-

आपेक्षिकत्वाद्वेदो हि भेदग्रहपुरस्सरः ।
नैकज्ञानं समीक्ष्यैकं न भेदं तर्वदानतः ॥ २६ ॥

न भेदमुपादायाभेदकल्पना । कुतः ? आपेक्षिको हि भेद नन्यम नपेक्ष्य शक्यते ग्रहीतुम ; न चागृहीतो भेदोऽभेदकल्पनाया उपादानं भवति । परापेक्षत्वं चास्य ग्रहणमनुपपन्नम्; यतो न!गृहात भेदपरात्मानीौ व्यव- तिष्ठतं ; न च परारमव्यवस्थामन्तरण भेदग्रहऽस्तीति प्राक प्रपञ्चितम् । न ‘चैवमभेदग्रहणमभेदग्रहणापेक्षम् ; नापि मेदग्रहणापेक्षम्, अभेदहानप्रस ङ्गात्; न हि भेदे गृहीतेऽभेदस्यावकाशोऽस्ति । तत्राभेदं गृहीत्वा तमुपा- दाय तस्य यथावन्निश्चयशक्तौ व्यवच्छेदकल्पनोपपद्यते, यथैकबुद्धिनिर्गु वेषु घटादिष्ववयवविभागकल्पना । न तत्र भेदपादनाभेदकल्पना ; अदो परमाणुषु हि व्यवतिष्ठते ; ते चातीन्द्रियाः । ननु चैकवमप्यनु सन्धानप्रत्ययावतेयम्; स च न भेदमन्तरेण ; भेदासंस्पर्शी हि किं केनानु- सन्धीयतामिति । प्रत्युक्तमेतत्--नेदानीमभिन्नदेशकालोऽर्थ एकः स्यात् ; असति चैकस्मिन् किमाश्रय भेदशङ्का स्यात्, यस्यानुसंधानादेकत्वमुच्यत इति ।

अपि च सर्वप्रत्यात्मवेदनीयमेतदभेदोपादानो भेद इति । तथा हि

आलाच्यत वस्तुमात्र जननापातजन्मना ।
अचेत्यमानो भेदोऽपि चकास्तीत्यतिसाहसम् ॥ २७ ॥


1 नैकान्तिकवेनैकान्ति केन--B

2 प्रवर्तते-.C

3 निर्मर्तत--A and B

4 तपः सत्वात्--B

5 तस्या असत्वात्--B

6 मनुपपन्न--B

7 त–A

8 द -- B

9 त्वेवे--A

10 अवच्छेद-A

11 वावयविभाग-B

12 ऋत-A

13 वें एकर्म-A

14 द – A