पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
66
ब्रह्मसिद्धिः

तुश्ययोर्हि भेदाभेदयोः कुत एतत्—मेदादेकया बुध्द्या न ग्रहणम् , न पुनरभेदाइहणमिति उच्यन्तरवैयर्थम् ? औत्सर्गिकश्च हेत्वभावे फळभावः स्वभावसिद्धः; तस्य हेतुभावे फलभावोऽपवादः; तत्राभेदे हेतु’भावदेकयैव गुष्योमयाधिगमो युक्तः; नैकवेऽन्यतराधिगमहेतुर्नास्तीति शक्यं वक्तुम् । अथापि कचिन्नास्तीत्य“च्येत ; तथाप्यस्ति तावत् , एकस्वात्; तत्र हेतुभावात् फलभावः स्यात्, तस्य करणत्वात्; न त्वभावऽभावस्य कारणम् ; स्वभावसिद्धस्वभावः फलस्य ; तस्य हेतुनिबन्धनः फल मावो निव र्तकः ; स च हेतुरुभयत्रास्ति तावत्; असवंत्वनुपयोग , अकारणत्वादिति ।

अपि च

सामान्यं न हि वस्त्वात्मा न भेदश्चित्र एव सः ।
तस्यानन्वयता मदवादः शब्दान्तरादयम् ॥ २१ ॥

यस्यैकमुभयात्मक वस्तु, न तस्य सामान्यमात्रं वस्तुन आत्मा, न विशेषमात्रम् ; तन्मात्रत्वे वस्तुभेदप्रसङ्गात् । तस्मात् संभिन्नोभयरूपः शबलो बस्वात्मा ; न च शबलस्यान्यत्रानुगमः; यस्य ‘त्वनुगमः स वस्तुरूपं न भवति । तथा च शब्दान्तरमवलम्ब्य भेदा एव सत्या इत्येतत् प्रति पाधते, शब्दान्तरेण वा हेतुना द्यात्मकमेकमिति ; अनुगन्तुरवस्तुस्वभावत्वे कल्पनावषयत्वात् । स्यादतत् –-मा भूद्दतु' , ‘तदंशत्वं तु न वार्यते ; अन्यथा निर्वाजा कल्पनापि न मबेहुँ । कः पुनरयमंशो नाम ! न ताव इस्त्वेव; तन्मात्ररूपत्वे वस्तुने मेदप्रसङ्ग इत्युक्तम् ; नापि वस्तुनोऽन्यत्" ” स्वयं वस्तु, सामान्यविशेषतद्वतां त्रयाणां वस्तूनां प्रसङ्गात् । अथ न वस्त्वेव, नान्यत् स्वयं वस्तु ; परिशेषात् कर्पन विषयस्तवान्यत्वाभ्या मनिर्वचनीयः । ननु नांशः अंशिनोऽर्थान्तरम्, नापि स एव, उभयथानंश त्वत् नाप्यवस्तु , अत एव ; न हि वपुष्पं कस्यचिदंशो .भवति ;

तत्रांशानुगमे वस्त्वेवानुगतं भवति, तस्य तदव्यतिरेकात् । नैतत् सारम् ;


1 A adds स्य

2 सद्वा A

3 Bomits कथंचित्

4 उच्यते--B

5 तंत्वनुपयोग-A and B

6 g omits

7 c adds तद्वस्तु

8 नद्भर्दशत्व--¢

9 निर्वाजकरूपमा भवेत् B

10 अन्यः-B and 0

11 गन्थः--C