पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
65
तर्ककाण्डः

तत्रापि बुद्धिः किमेक रूपोपग्राहिणी नवेति । तत्र यदि नैकरूपोपग्राहिणी वस्तुनि बुद्धिः-- सामान्यविशेषात्मकं हि वस्तु--तद्दिरूपबुध्द्युपग्राम्, कथमेकत्वं वस्तुनः ? बुद्धिरूपाभेदस्याभेदलक्षणस्याभावात् , रूपभेदस्य च मेवलक्षणस्य मावात् । अथैकरूपोपप्राहिण्व वस्तुनि बुद्धिः, न यात्म ‘कत्वमंशवदेव ! अथ मतम्-बुद्धिरूपभेदः परस्परात्म'ताभावश्च भेद लक्षणम् ; तत्र गवादयो मेदा भिन्नरूपड्यूपग्रामाः परस्परानात्मानश्र, न तु सामान्यविशेषौ, बुद्धिरूपभेदेऽपि परस्परात्मत्वेन प्रतिपत्तेः । एवमपि सामान्यविशेषयोर्भेदलक्षणेन विरहान्न व्यमता, अंशवदित्युक्तम् ।

यदि मन्येत-‘बुद्धे रूपाभेदः परस्परात्मत्वप्रतिपत्तिश्च द्वे अमेद लक्षणे ; तत्रांशस्य रूपभेदादकत्वम् , उभयोस्तु परस्परात्मत्वप्रतीतेः ; विशेषाणां तु न बुद्ध रूपाविभागःन परस्परास्मप्रतिपत्तिरिति मिन्ना इति । एवमप्यभेदलक्षणे सति परस्परात्मप्रतेपत्तों, उभयाभावे च भदलक्षणेऽ विद्यमाने, न चात्मता । न चैकस्याभेदस्य श्री लक्षणे युज्येते ; लक्षणाभेदो अभेदं व्यवस्थापयति, तद्भदश्च भेदम् ; लक्षणमेदेऽपि चेत् तस्वम्, अन्यत्वं च लक्षणाभेदेऽपि यदि, व्यर्थतैव लक्षणस्य स्यादिति ।

अपि च सामान्यविशेषयोरभेदे,

बुद्यन्तरस्य वैयर्थमेकांश इव चापतेत् ।
नानात्वदर्थवत्सा चेदेकत्वाद्यर्थता न किम् ॥ २० ॥

दुष्यन्तरप्रवृत्तिरेव सामान्यविशेषयोरेकवस्त्वात्मनामपाकरोति ; सा हेि । नानामत्वे मेदेष्विवार्थवती, अनधिगताधिगमात् ; एकत्वे तु यथा सामान्य विशेषविभागयोः स्वबुद्धिसमधिगतयोर्न विलक्षणं बुद्यन्तरमर्यते, तथा सामान्यबुडेन बुद्यन्तरं विलक्षणं विशेषाघगमाय 'प्राध्येंत तया विशेषबुडेन सामान्याधिगमाय । अथ नात्यन्तमव्यतिरेकः सामान्य विशेषयोःव्यतिरेकोऽपि तु ; तत्र व्यतिरेकादर्थवत्तेति । तदसत्; एवमपि

कुत एतत्–व्यतिरेकादर्थवत्वं मेदवत् , न पुनरव्यतिरेकादेकांशवईथर्थम् ?


1 B omits पा

2 B ouite क

3 A and B omit ता

4 बुद-B

5 A omits त्व

6 B omits वि

7 प्रायेंते-B and 0