पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A म.वै. क. जलं च रत्नकुंभस्थं स्वच्छं शीतं मनोहरम् ॥ ४६॥ सुधामधुभ्यां पूर्णानि रलङ्भान् िनारद । पुरुषं कमनीयं च किशोरछं | सं• ५. . , कुश्यामसुंदरम् ॥ ४६ ॥ कोटिकंदर्पलीलाभं चंदनेन विभूषितम् ॥ शयानं पुष्पशय्यायां सस्मितं सुमनोहरम् ॥ ४७ ॥ पीतवस्त्रपरी | } !छ ||धानं प्रसन्नवदनेक्षणम् ॥ मणींद्रसारनिर्माणं क्वणन्मंजीररंजितम्। ३८ । ॥ सद्रत्नसारनिर्माणकेयूरवलयान्वितम् ॥ मणद्रकुंडलाङअ• १५ ||भ्यां च गंडस्थलविराजितम् ॥ १९ ॥ कौस्तुभेन मणद्रण वक्षःस्थलसमुज्ज्वलम् । ॥ शरत्पार्वणचंद्रस्यप्रभामुण्मुखोज्ज्वलम्। ङ्क ॐ|॥ ५० ॥ शरत्प्रफुल्लकमलप्रभामोचनलोचनम् ॥ मालतीमाल्यसंश्लिष्टशिखिपिच्छसुशोभितम् । ॥ ६१ ॥ त्रिवेकचूडां बिभ्रते|अ || पश्यंतं रलमंदिरम् ।। क्रोडं बालकशून्यं च दृश्च ते नवयौवनम् ॥ ५२ ॥ सर्वस्मृतिस्वरूपा सा तथापि विस्मयं ययौ ॥४ । रूपं रासेश्वरी दृष्य मुमोह सुमनोहरम् ॥ ६३ ॥ कामाचक्षुधकराभ्यां मुखचंद्रे पपौ मुदा ॥ निमेषरहिता राधा नवसंगमलाङ्ग झुलसा ॥ ५४ ॥ पुलकांकितसर्वागी सस्मिता मदनातुरा । तामुवाच हरिस्तत्र स्मेराननसरोरुहाम् ॥ नवसंगमयोग्याङ्क |च पश्यंतीं वक्रचक्षुषा ॥ ९६॥॥ श्रीकृष्ण उच्च ॥ ॥ राधे स्मरसि गोलोकवृत्तांतं सुरसंसदि ॥९६॥ अझ पूर्ण झरिष्यामि स्वीङ् अकृतं यत्पुरा प्रिये । त्वं मे प्रणाधिका राधे प्रेयसी च वरानने ॥ ९७ ॥ यथा त्वं च तथाहं च भेदो हि नावयोर्घवम् यथाङ्क ॐ |क्षीरे च धावल्यं यथाम्नो दाहिका सति ॥ ५८ ॥ यथा पृथिव्यां गंधश्च तथाहं त्वयि संततम् । विना मृदा घटं कर्तुं विनाओं |स्वर्णेन कुंडलम् ॥ ६९ ॥ कुलालः स्वर्णकारश्च न हि शक्तः कदाचन ॥ तथा वया विना सृष्टिमहं कर्तुं न च क्षमःड्ड |॥ ६० ॥ सृष्टेराधारभूता त्वं बीजरूपोहमच्युतः ॥ आगच्छ शयने सापि कुरु वक्षःस्थले हि माम् ॥ ६१ ॥ त्वं मे शोभाइ स्वरूपासि देवस्य भूषणं यथा ॥ कृष्णं वदंति मां लोकास्वयैव रहितं यदा ॥ ६२ ॥ श्रीकृष्णं च तदा तेपि त्वयैव सहितं छे परम् ॥ वं च श्रीस्त्वं च संपत्तिस्त्वमाधारस्वरूपिणी ॥ ६३ ॥ सर्वशक्तिस्वरूपासि सर्वरूपोहमक्षरः ॥ यदा तेजश्त्ररूपोहें छ|" ४१ ॥ १ प्रणप्रिया-१० पाए ।