|नखदंतक्षतांगीं च पुलचितविग्रहाम् ॥ ३६ ॥ पश्येत प्राणनाथं च पश्यंतं सस्मितं मुदा ॥ वक्रभ्रूभंगसंयुक्तां कामुकीं च ददर्श ताम् छु।
|॥ ३७॥ रत्नकुंडलयुग्मेन गंडस्थलविराजिताम् । विचित्ररत्नमाल्यैश्च पुष्पमाल्यैश्च भूषिताम् ॥३८॥ किंकिणीजालसंयुक्तां सिंदूर छ।
ओबिंदुसंयुताम् । तया युक्तं पुलकितं नोत्तिष्ठंतं स्मरान्वितम् ॥ ३९ ॥ वृक्षत्वं याहि पापिष्ठेत्युवाच मुनिपुंगवः। शशाप रंभां कामार्ता| छै।
मानुषी त्वं भवेति च ॥e• ॥ जन्मेजयस्य सुभगा भविता कामिनीति च ॥ वमेव गोकुलं गच्छ वृक्षरूपी भवेति च ॥६३श्रीकृष्ण
इंस्पर्शमात्रेण
कुवेरतनयः श्रीमान्स
पुनरायास्यसि
जगाम निजालयम्
गृहम् । रंभे त्वमिंद्रसंयोगात्पुनरायास्यसि
॥ ९३॥ इत्येवं कथितं विप्र रंभाख्यानं
ध्रुवम् ॥ १२ वदामि
॥ इत्येवमुक्त्वा
ते ॥ सुचंद्रस्य
स मुनिर्जगाम
गृहे रंभा निजमंदिरम्
ललाभ जन्मङ्
॥झे|
आभारते ॥ ७ ॥ कन्या लक्ष्मीस्वरूपा च बभूव सुंदरी वरा । तां च सालंकृतां कृत्वा सुचंद्र नृपतीश्वरः ॥४६॥ नानाकौतुकसंछु
युक्तां ददौ जन्मेजयाय च ॥ जन्मेजयस्य सुभगा बभूव महिषी वरा ॥ ८६ ॥ स्थानेस्थाने निर्जने च राजा रेमे तया सह ॥ एकदाङ्क
आनृपतिश्रेष्ठद्यश्वमेधेन दीक्षितः ॥ ४७ ॥ अश्वसंगोपनं कृत्वा तस्थौशक्रभू मंदिरे॥ यज्ञाश्ठं रुचिरं मत्वा कौतुकेन च सुंदरी ॥३८॥||
शूद्रष्टुं जगाम सा साध्वी चाश्वमेकाकिनी मुदा ॥ शक्रोऽश्वनिकटे भूत्वा धर्षयामास तां सतीम् ॥ ९९॥ तया निवार्यमाणश्च रेमेजु
ॐ तत्र तया सह ॥ मुच्छमवाप शक्रश्च बुबुधे न दिवानिशम् ॥ ९० ॥ सा च संभोगमात्रेण देहं तत्याज योगतः ॥ नृपस्य लजयाङ्क
झ||॥भीत्या ६२॥ शक्रः रंभा स्वर्गं
च मानवं
जगाम् देहं ह ॥ त्यक्त्वा
९६ ॥ स्वर्ग
राजा जगाम
श्रुत्वा ह मृतां ॥ इयेवं
दृष्ट्वा विललाप
कथितं सर्वं भृशं वृक्षजैनविभंजनम्
मुहुः । यनं समाप्य ॥ विप्रेभ्यो
९३ ॥ नलकूबरमोक्षश्च
ददौ पूर्णा च दक्षिणाम्
रंभायाश्चञ्च
॥|।
ॐ|महामुने ॥ पुण्यदं कृष्णचरितं.जन्ममृत्युजरापहम् ॥ इत्येवं कथितं सर्वमपरं कथयामि ते ॥ ९८ ॥ इति श्रीब्रह्मवैवर्ते महापुराणेश्च
इ|श्रीकृष्णजन्मखंडे नारायणनारदसंवादे वृक्षार्जुनभंजनोनाम चतुर्दशोऽध्यायः ॥१e ॥ श्रीनारायण उवाच ॥ ॥ एकदा कृष्णसहि|
|तो नंदो श्रृंदावनं ययौ ॥ तत्रोपवनभांडीरे चारयामास गोधनम् ॥ १३॥ सरः सुस्वादुतोयं च पाययामास तत्पपौ ॥ उवास वृक्षमूले |झ|
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/९५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
