पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ ३. वै. क.|’ |जगतीनाथे शातकौभपरिच्छदम् । किशोरः सस्मितो भौरो रत्नालंकारभूषितः ॥ १९ ॥ सा वृक्षपतनं दृष्टं भिया त्रस्ता व्रजे|। सं• १ . वरी॥ । क्रोडे चकार बलं तं रुदंतं श्यामसुन्दरम् । १६ ॥ आजग्मुगकुलस्थाश्च गोपा गोप्यश्च तद्वहम् । यशोदां भर्सयामासुःकुंभ ॥ ३९ "|ङ्क|शांतिं चक्रुः शिशोर्मुदा॥ १७॥ अत्यतस्थविरे काले तनयोऽयं वभूव ह ॥ धनं धान्यं च रत्ने वा तत्सर्वं पुत्रहेतुकम् ॥ १८॥|४ | कुसुमतिर्नास्ति ते सत्यं ज्ञातं नंद व्रजेश्वरि ॥ न भक्षितं यत्पुत्रेण तत्सर्वं निष्फलं भुवि ॥१९॥ पुत्रं बद्धा गव्यहेतोबृक्षमूले च निपुगेछु ॐ|गृह्नकमणि प्रयोजनम् ॥ व्यग्राय २१ ॥ देवादृक्षः आशिषं पपातं युयुजुर्विप्रा ह ॥ २० बन्दिनश्च ॥ वृक्षस्य शुभावहम् पतनाद्रपी ॥ द्विजेन भाग्याद्वलोपि कारयामासुर्नामसंकीर्तनं जीवितः ॥ हरेः प्रनष्टं ॥ बालके २२ ॥ मूढे एवं कृत्वा दस्तूनां जनाःऽ किं | |४| सर्वे प्रययुर्निजमंदिरम् ५ उवाच पत्नीं नंदश्च रक्तपंकजलोचनः ॥ २३ ॥ ॥ नंद उवाच ॥ ॥ यास्यामि तीर्थमचैत्र कंठे कृत्वा तु ४बालकम् ॥ अथवा त्वं गृहाद्च्छ त्वया मे किं प्रयोजनम् ॥ २४ ॥ शतकूपाधिका वापी शतवापीसमं सरः ॥ सरःशताधिको |४ ॐ यज्ञः पुत्रो यज्ञशताधिकः ॥ २६ ॥ तपोदानोद्भवं पुण्यं जन्मांतरसुखप्रदम् ॥ सुखप्रदोऽपि सत्पुत्र इहैव च परत्र च ॥२६। पुत्रादपि ॐ छ|परो बंधुर्न भूतो न भविष्यति । एवमुक्त्वा स्वभार्या च तस्यैौ नंदः स्वमंदिरे ॥ यशोदा रोहिणी चैव नियुक्ता गृहकर्मणि ॥ २७ ॥|ङ्क ॐछ| | नारद कुचेरतनयः उवाच श्रीमान्नाम्ना ॥॥ सुवेषः पुरुषः यो नलकूबरः को वा ॥ वृक्षरूपी जगाम च नंदनवनं गोकुलेक्रीडार्थं ॥ भगवन्हेतुना सह भया केन ॥ वृक्षत्वं २९॥ समवाप निर्जने ह सरसस्तीरे ॥२८ "पुष्पोद्याने नारायण मनोहरोझ उवाच ॥ ॐ वटवृक्षसमीपे च सौरभे पुष्पवायुना ॥ ३२॥ विधाय पुष्पशयनं रत्नदीपैश्च दीपितम् ॥ चंदनागुरुकस्तूरीकुंकुमद्रवसंयुतम् ।। ३१ulझ । छपरितः पुष्पमाल्यैश्च क्षौमवस्त्रैश्च वेष्टितम् ॥ तत्र रंभां समानीय विजहार यथेच्छया ॥३२॥ श्रृंगाराट्प्रकारं च विपरीतादिकं मुखम् ॥|चें छुचुंबनं षट्प्रकारं च यथास्थानं निरूपितम् ॥३३॥ अंगप्रत्यंगसंयोगत्रिविधाश्लेषणं मुदा ॥नखदंतकरीडां चकार रसिकेन्नरः॥३४॥|छ|॥ ३९ ॥ |जलात्स्थले स्थलात्तोये कामशास्त्रविशारदः। रतिभोगं प्रकुर्वतं ददर्शदेवलो मुनिः३८॥ नग्नांरंभांमुक्तकेशीं पीनश्रोणिपयोधराम॥lछ।