पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

\\ o o छंदशं सर्वत्र गतिरस्तु मे ॥ १९९ ॥ कृपां कुरु कृपासिन्धो दीनबन्धो पदांबुजे । रक्ष मामभयं दत्त्वा मृत्युमें किं करिष्यति । | २ ॥ सर्वेषामीश्वरः सर्वस्त्वरपादांभोजसेवया । मृत्युजयोंऽतकालश्च बभूव योगिनां गुरुः ॥ २०१ ॥ ब्रह्म विधाता जगतांचें त्वत्पादांभोजसेवया । यस्यैकदिवसे ब्रह्मन्पतंतींद्राश्चतुर्दश ॥ २०२॥ त्वत्पादसेवया धर्मः साक्षी च सर्वकर्मणाम् । पाता च फल। दाता च जित्वा कालं सुदुर्जयम् ॥२०३॥ सहस्रवदनःशेपो यत्पादांबुजसेवया॥ धत्ते सिद्धार्थवद्विश्वं शिवः कण्ठे विषे यथा. |२०४|सर्वसंपद्विधात्री या देवीनां च परात्परा । करोति सततं लक्ष्मीः केशैस्त्वत्पादमार्जनम् ॥२०३॥ प्रकृतिवजरूपा सा सर्वेषां ॐशक्तिरूपिणी ॥ स्मारंस्मारं त्वत्पदाब्जं बभूव तत्परा वरा ॥ २०६ ॥ पार्वती सर्वरूपा सा सर्वेषां बुद्धिरूपिणी ।। त्वत्पादसेवया कांतं झललाभू शिवमीश्चूरम् ॥ २०७ ॥ विद्याधिष्ठात्री देवी या ज्ञानमाता सरस्वती पूज्या बभूव सर्वेषां संपूज्य त्वत्पदांबुजम् ॥२०८|सैं| सावित्री वेदजनूनी पुनाति भुवनत्रयम् । ब्रह्मणो ब्राह्मणानां च गतिस्त्वत्पादसेवया ॥ २०९ ॥ क्षमा जगद्भिर्त चू रत्नगर्भा । ||। प्रसूतिः सर्वसस्यानां त्वत्पादपद्मसेवया ॥ २१०राधा ममांशसंभूता तव तुल्या च तेजसा ॥ स्थित्वा वक्षसि पार्दै | |कॅसेवतेऽन्यस्य का कथा ॥ २११ । यथा शर्वादयो देवा देव्यः पद्मादयो यथा । सनाथं कुरु मामीश ईश्वरस्य समा कृपा ।२१२छु न यास्यामि गृहं नाथ न गृह्यामि धनं तव॥ कृत्वा मां रक्ष पादाब्जसेवायां सेवकं रतम् ॥ २१३ ॥ इति स्तुत्वा साश्रुनेत्रः पपात चरणो हरेः ॥ रुरोद च भृशं भक्त्या पुलकांचितवुिग्रहः ॥ २१४ ॥ गर्गस्य वचनं श्रुत्वा जहास भक्तवत्सलः ॥ उवाच तं स्वयंछ कृष्णो मयि ते भक्तिरस्त्विति ॥ २१६॥ इदं गर्गकृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ॥ दृढां भक्तिं हरेर्दास्यं स्मृतिं च लभते ध्रुवम् । छ| २१६ ॥ जन्ममृत्युजरारोगशोकमोहादिसंकटात् ॥ तीणं भवति श्रीकृष्णदाससेवनतत्परः ॥ २१७ ॥ कृष्णस्य “सहकालं च श्रीनारायण उवाच ॥ ॥ हरिं मुनिः स्तवं कृत्वा |ङ्गदपत उभाविमानेि उमेर ५