पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छ|विविधानि च ॥ १६९ ॥ मुक्ताफलानि रम्याणि प्रवालानि मुदान्वितः ॥ नानाविधानि चारूणि वासांसि भूषणानि च अll १६ ॥ पुत्रान्नप्राशने नंदः कारयामास कौतुकात् । संस्कारयुक्तं रुचिरं चंदनद्वचर्चितम् ॥ १६१ ॥ प्रांग कदलीस्तंभ ॐ रसालनवपञ्चवैः ॥ ग्रथितेः सूक्ष्मवस्त्रेण वेष्टयामास कौतुकात् ॥ १६२ ॥ युक्तं मंगलकुंभैश्च फलपल्टसंयुतैः ॥ चंदनागुरुक छं। स्तूरीपुष्पमालाविराजितैः १६३ ॥ माल्यानां वरखस्त्राणां राशिभिश्च विराजितम् ॥ गवां च मधुपर्काणामासनानां च नारद ॥ १६६ ॥ फलानां जलकुंभानां समूहेश्च समन्वितम् ॥ नानाप्रकारैर्वाचैश्च दुर्लभैः सुमनोहरेः ॥ १६६॥ ढक्कानां सुंदुभीनां|४ च पटहानां तथैव च । मृदंगमुरजादीनामानकानां समूहकैः ॥ १६६ ॥ वंशीसन्नहनीकांस्यशरयंत्रैश्च शब्दितम् । विद्यध रीणां नृत्येन भंगिमाभ्रमणेन च ॥ ३६७ ॥ गंधर्वनायकानां च संगीतेर्भच्छर्छनायुतैः ॥ स्वर्णसिंहासनानां च रथानां निःस्वने नृतम् ॥ १६८ एतस्मिन्नंतरे नंदमुवाच वाचको मुदा । आजग्मुर्बलवेंद्राश्च बांधवा बह्वास्तथा ॥ १६९ ॥ अश्वस्थाश्च ॐगजस्थाश्च रथस्थाश्चेति सत्वरम् ॥ आजग्मू राजपुत्राश्च रत्नालंकारभूषिताः ॥ १७ः आगतो गिरिभानुश्च सस्त्रीकश्च सकिं आंकरः रथानां च चतुर्लक्ष गजानां च तथैव च ॥ १७१ ॥ तुरंगमाणां कोटिश्च शिबिकानां तथैव च ॥ कपींद्रण मुनीं द्राणां विप्राणां च विपश्चिताम् ॥ १७२ ॥ वंदिनां भिक्षुकाणां च समूहैश्च समीपतः । गोपानां गोपिकानां च संख्यां कर्तुं च कः क्षमः ॥ १७३ ॥ पश्यागत्य बहिभ्येत्युवाच प्रांगणे स्थितः ॥ श्रुत्वैवं तानुपव्रज्य समानीय व्रजेश्वरः ॥ १७६ ॥ प्रगणे वासयामास पूजयामास सत्वरम् ॥ ऋष्यादिकसमूहं च प्रणम्य शिरसा भुवि ॥ पाद्यादिकं च तेभ्यश्च प्रददौ सुसमाहितः १७६ ॥ वस्तुभिर्बधुभिः पूर्णं बभूव नंदगोकुलम् ॥ न कोपि कस्य श च श्रोतुं शक्तश्च तत्र वे ॥ १७६ ॥ त्रिमुहूर्त कुबेरश्च श्रीकृष्णप्रीतये मुदा ॥ चकार स्वर्णवृष्टया च परिपूर्णा च गोकुलम् ॥ १७७ ॥ कौतुकापह्नवं चक्रुर्ध्वधुवर्गाश्च क्रीडया । आनम्र कंधराः सर्वे दृझा नंदस्य संपदम् ॥१७८॥नंदः कृताह्निकः पूतो धृत्वा धौते च वाससी। चंदनागुरुकस्तूरीकुङ्कमेनैव भूषितः॥१७९॥