पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्र.वे. कृ. माघशुकचतुर्दश्यां कुरु कर्म शुभे क्षणे ॥ १३९ ॥ गुरुद्वारे च रेवत्यां विशुद्ध चंद्रतारके॥ चंद्रस्थे मीनळले चलतेशपूर्णदर्शने/झ • ४ . १४० । वणिजे करणोत्कृष्टं शुभयोगे मनोहरे ।। सुदुर्लभे दिने तत्र सर्वोत्कृष्टोपयोगिके ॥ १४१ ॥ आलोच्य पडितेः सावर्क ॥ ३६ ॥ अ• १३ कुरु कर्म सुदान्वितः ॥ इत्युक्त्वा बहिरागत्य स उवास मुनीश्वरः १४२ ॥ दृष्टो नंदो यशोदा च कृमयोगं चकार ॐह । एतस्मिन्नंतरे दृष्टं गणं गोपाश्च गोपिकाः १९३ ॥ बालका बालिकाश्चैव आजग्मुर्नदमंदिरम् ॥ ददृशुस्ते मुनिश्रेष्टं|४ |श्रीष्ममध्याह्नभास्करम् ॥ १६७ ॥ शिष्यसंधैः परिवृतं ज्वलंतं ब्रह्मतेजसा ॥ गूढ्योगं प्रवोचंतं सिद्धाय पृच्छते मुदा ॥|ऊ १४॥ पश्यंतं सस्मितं नंदभवनानां परिच्छदम् । स्वर्णसिंहासनस्थं च योगमुद्राधरं वरम् ॥ १७६ ॥ भूतं भव्यं भवि |ष्यं च पश्यंतं ज्ञानचक्षुषा ॥ हृदीश्वरं प्रपश्यत सिद्धे मंत्रप्रभावतः ॥ १६७ बहिर्यशोदाक्रोडस्थं तादृशं सस्मितं शिशुम् । महेशदत्तध्यानेन यदूपं च निरूपितम् । १९८ तं दृझा परमप्रीत्या पूर्णभूतमनोरथम् ॥ साश्रुनेत्रं पुलकितं निमग्नं भक्ति छु |सागरे ॥ १४९ ॥ हदि पूजां प्रणामं च कुर्वतं योगचर्यया ॥ मूत्रं प्रणेमुस्ते तं च स च तानाशिषं ददे ॥ १६ आसन४ |स्थो मुनिस्तस्थौ ते जग्मुः स्वालयं मुदा ॥ नंदः स्वानंदयुक्तश्च वंधून्मंगलपत्रिकाः १५१ ॥ प्रस्थापयामास शीघ्रमा छुरादृरस्थितान्मुदा ॥ दधिकुल्यां दुग्धकुल्यां घृतकुल्यां प्रपूरिताम् ॥ १५२ ॥ गुडकुल्यां तेलकुल्यां मधुकुल्यां च विस्तृताम् ॥ नवनीतकुल्यां पूर्णा च तक्रकुल्यां यदृच्छया ॥ १५३ ॥ शर्करोदककुल्यां च परिपूर्णा च लीलया ॥ तंडुलानां च शाली |नासुखैश्च शतपर्वतान् ॥ १६४ ॥ पूथुकानां शैलशतं लवणानां च सप्त च ॥ सप्त शैलाञ्छर्कराणां लङ्कानां च सप्त च ॥ १९६ ॥ परिपक्वफलानां च तत्र षोडश पर्वतान् ॥ यवगोधूमचूर्णानां पक्वलङ्कपिंडकान् १९६ ॥ मोदकानां च शैलं| च स्वस्तिकानां च पर्वतान् ॥ कपर्दकानामत्युच्चैः शैलान्सप्त च नारद ॥ १६७ ॥ कर्तृरादिकयुक्तानां तांबूलानां च मंदिरम् ॥ ३६ ॥ |विस्तृतं द्वारहीनं च वा ॥ १९८ ॥ चंदर नागुरुकस्तूरीकुंकुमेन समन्वितम् ॥ नानाविधानि रतानि स्वर्णानि |झ|