पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ज. . के.ॐ ब्रह्मणो वाचकः कोयमृकारोऽनंतवूचकः ॥ ९६॥ शिवस्य वाचकः षट् नकारो अकारो विष्णुवचनः तपतिङसं धमेवाचकः । सं• ४ . ॥ ३४ ॥ छुवासिनः ॥ ९७ ॥ नरनारायणास्यू विसर्गा वाचकः स्मृतः । सर्वेषां तेजसां राशिः सर्वसूर्तिस्वरूपकः ॥ ९८॥ सर्वाधारः सर्ववlछ जस्तेन कृष्ण इति स्मृतः । कर्मनिर्मुलनचनः कृषिनों दास्यवाचकः ॥५९॥ अकारो दातृवचनस्तेन कृष्ण इति स्मृतःऋषिनि |अ०१३ ऊ|वेष्टवचनो नकारो भक्तिवाचकः ॥ ६ ॥ अकारः प्राप्तिवचनस्तेन कृष्ण इति स्मृतः ॥ कृषिनिर्वाणवचनो नकारो मोक्षवाचकः |४ |॥ ६१ ॥ अरो दातृवचनस्तेनः कृष्ण इति स्मृतः ॥ नानां भगवतो नंद कोटीनां स्मरणेन यत् ॥ ६२॥ तत्फलं लभते नूनं कृष्णेति मरणे नरः॥ यद्विधं स्मरणात्पुण्यं वचनाच्छूत्रणात्तथा ॥ । ६३ ॥ कोटिजन्मांहसो नाशो भवेद्यत्स्मरणादिकात्। विष्ण|डू र्नानां च सर्वेषां सारात्सारं परात्परम् ।६३। कृष्णेति मुंदरं नाम मंगलं भक्तिदायकम् ॥ ककारोच्चारणाद्रक्तः कैवल्यं मृत्युजन्महम्॥ |६९| ऋकारादास्य्मतुलं ष्काराद्भक्तिमीप्सिताम्। । नकारात्सहवासं च तत्समं कालमेव च।।६६। तत्सारूप्यं विसर्गाच लभते । ॐ|नात्र संशयः॥ ककारोचारणादेवं वेपते यमकिंकराः ॥६७॥ ऋकारोतेर्न तिष्ठंति षकारात्पातकानि च ॥ नकारोचरणाद्गा अकाड् ॐ|रान्मृत्यु ॥ ६८ ॥ ध्रुवं सर्वे पलायंते नामोच्चारणभीरः । स्मृन्यूक्तिश्रवणोद्योगात्कृष्णनाम्नो व्रजेश्वर ॥ ६९॥ रथं गृहीत्वाङ् |धावंति गोलोकात्कृष्णकिंकराः । पृथिव्या रजसः संख्यां कर्तुं शक्ता विपश्चितः ॥ ७०॥ नानः प्रभावसंख्यानं संतो वक्तुं न चङ्| |क्षमाः । पुरा शंकरवक्त्रेण नामोऽस्य महिमा श्रुतः ॥७१॥ गुणानामप्रभावं च किंचिबानाति मद्वरुः । ब्रह्मानंतध धर्मश्च सुरर्षिम|४| अनुमानवाः ॥ ७२ ॥ वेदाः संतो न जानंति मद्दिनः षोडशीं कलाम् ॥ इत्येवं कथितो नंदू मूहिमा च सुतस्य च॥ ७३ ॥ यथामति|४ छ|यथाज्ञानं गुरुवक्क्रयैथा श्रुतम् ॥ कृष्णः पीतांबरः कंसवंसी च विष्टरश्रवाः ॥ ७४ ॥ देवकीनंदनः श्रीशो यशोदानंदनो हरिः ॥|झ| ॐछ|सनातनोऽव्युतोऽनंतः सर्वेशः सर्वरूपधृक् ॥ । ७६॥ सर्वाधारः सर्वगतिः सर्वकारणकारणम् । राधात्रेधू राधिकारमा राधिकाजीवन |ॐ |॥ ३४ ।। छ १ अकारः प्राप्तिवचनः-३० पा० ॥ २ मयाश्रुतम्-३०पा० ३ विष्णु:-३० पा० ।