पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुलोचितम् । यस्य यत्र कुले जन्म स एव तादृशो भवेत् ॥ ३७ ॥ सर्वेषां गोपपशूनां गिरिभानुश्च भास्करः । पत्नीपद्मासमा तस्य नाम्ना पद्मावती सती ॥३८॥। तस्याः कन्या यशोदा त्वं यशोवर्द्धनकारिणी ॥ बछवानां च प्रवरो लब्धो नैदश्चवट्टभः ॥३९॥ नंदो यस्त्वं च या भद्रे बालो यो येन वा गतः। जानामि निर्जने सर्वं वक्ष्यामि नंदसन्निधिम् ॥ ४० ॥ गगोंइं यदुवंशानां चिरकालं पुरोहितः । प्रस्थापितोऽहं वसुना नान्यसाध्ये च कर्मणि ॥ ३१ ॥ एतस्मिन्नंतरे नंदः श्रुतमात्रं जगाम ह ॥ ननाम दंडवद्भमौ सुप्रै तं मुनिपुंगवम् ॥ ४२॥ शिष्यान्ननाम.मूर्जे च ते तं युयुजुराशिषम् । समुत्थायासनात्तूर्णं यशोदानंद एव च॥ ४३ ॥ गृहीत्वाभ्यंतरं रम्यं जगाम विदुषां वरः ॥ गग नंदो यशोदा च सपुत्रा सा मुदान्विता । वाक्यं गर्गस्तदोवाच निगूढं निर्जनेमुने ॥ ३८ ॥ श्रीगर्ग झ| उवाच । अयि नंद प्रवक्ष्यामि वचनं ते सुखवहम् । प्रस्थापितोहं वसुना येन तच्छूयतामिति ॥४॥ वसुना खूतिकागारे शिशुः प्रत्य र्पणं कृतः पुत्रोऽयं वसुदेवस्य ज्येष्ठश्च तस्य च ध्रुवम् ॥ ४६ ॥ कन्या ते तेन या नीता मथुरां कंसभीरुणा । अस्यान्नप्राशनायाहं च॥ गूढेन प्रेषितस्तेन तस्योद्योगं कुरु द्विज ॥४७। पूर्णब्रह्मस्वरूपोयं शिशुस्ते मायया महीम् ॥ आगत्य भारहरणं कर्तार्ती धात्रा च सेवितः। गोलोकनाथो भगवान्ीकृष्णो राधिकापतिः ॥ ४८ ॥ नारायणो यो वैकुंठे कमलाकांत एखं च ॥ श्वेत दोपंनिवासी यः पिता विष्णुश्च सोप्यजः ॥ ४९। कपिलोन्ये तशाश्च नरनारायणावृषी । सर्वेषां तेजसां राशिर्डीर्तिमानागतः किमु ॥ ६० ॥ तं वसुं दर्शयित्वा च शिशुरूपो बभूव ह ॥ सांप्रतं सूतिकागारादाजगाम तवालयम् ॥ ९१ ॥ अयोनिसंभवायमाश्च विद्धेतो महीतले ॥ वायुपूर्णा मातृगर्भ कृत्वा च मायया इरिः ॥ २ ॥ आविर्घय वसुं मूर्ति दर्शयित्वा जगामह ॥ युगेयुगे वर्णभेदो नामभेदोस्य बह्म ॥ ६३ ॥ शुद्धः पीतस्तथा रक्त इदान कृष्णतां गतः । शुक्रौवर्णाः सत्ययुगे सृतीव्रतेजसावृतः ॥ ९७ ॥ त्रेतायां ङ् रक्तवर्णीयं पीतोयं द्वापरे विभुः । कृष्णवर्णः कलौ श्रीमांस्तेजसां राशिरेव च॥९६॥ पारिपूर्णतमं ब्रह्म तेन कृष्ण इति स्मृतः ॥ ०पा० । २ शुभावहम्-३० पा० ॥ ३ पाता-ई० पू० ४ सुतीव्रः -३० पा०