पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छस्य नन्दशिशोः कण्ठे चकार कवचं द्विजः॥ आत्मनः कवचं कण्ठे दधार च स्वयं हरिः ॥ ४१ ॥ प्रभावः कथितः सर्वः |ङ्क ॐ कवचस्य हरेस्तथा । अनन्तस्याच्युतस्यैव प्रभावमतुलं मुने ॥ ४२ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे अनारायणनारदसम्वादे शकटभंजनयोगनिद्रोक्तकवचन्यासोनाम द्वादशोऽध्यायः ॥ १२ ॥ ॥ श्रीनारायण उवाच ॥ ॥ छु। |ऊकृष्णं स्ववक्षसि ॥ स्वर्णसिंहासनस्था च क्षुधितं तं स्तनं ददौ ॥ २ ॥ एतस्मिन्नंतरे तत्र विप्रेद्रेकः समागतः ॥ वृतः |ङ |अपरं कृष्णमाहात्म्ये शृणु किंचिन्महामुने ॥ विननिनं पापहरं महापुण्यकरं परम् ॥ १ ॥ एकदा नंदपत्नी च कृत्वा = छ|शिष्यसमूहैश्च ॥ ४ ॥ ज्योतिषंथो प्रज्वलन्त्रह्मतेजसा मूर्तिमांश्च वेदवेदांगपारगः ॥३ ॥ प्रजपन्परमं ॥ परिबिभ्रज्जटाजालं ब्रह्म शुद्धस्फटिकमालया तप्तकांचनसन्निभम् । दंडी ॥ छत्री ६ ॥ शुक्लवासा शरत्पार्वणचंद्रस्यो दंतपंक्तिविराजितः गौरांगः ||ङ्क ४ छ|पद्मलोचनः ॥ योगींद्रो धूर्जटेः शिष्यः शुद्धभक्तो गदाभृतः ॥ ६ ॥ व्याख्यामुद्राकरः श्रीमाञ्छिष्यानध्यापयन्मुदा ॥ वेदङ्क ॐच्याख्यां कतिविधां प्रकुर्वन्निव लीलया ॥ ७ ॥ एकीभूय चतुर्वेदस्तेजसा मूर्तिमानिव ॥ साक्षात्सरस्वतीकंठः सिद्धांतैकविशारदः|कुं ॐl॥ ८॥ ध्यानैकनिष्ठः श्रीकृष्णपादांभोजे दिवानिशम् ॥ जीवन्मुक्तो हि सिदेशः सर्वज्ञः सर्वदर्शनः ॥ ९ ॥ तं दृष्ट्वा सा समुत्तस्थौ ॐयशोदा प्रणनाम च ॥ पात्रं गां मधुपर्कं च स्वर्णसिंहासनं ददौ ॥ १० ॥ बालकं वंदयामास मुनींद्र सस्मितं मुदा ॥ मुनिश्च ॐ|मनसा च प्रणामशतकं हरिम् ॥१३ ॥ आशिषं प्रददौ प्रीत्या वेदमंत्रोपयोगिकम् । प्रणनाम च शिष्यांश्च ते तां युयुजुराशिषम् ॥४ ॐl१२॥ शिष्यान्पाद्यदिकं भक्त्या प्रददौ च पृथक्पृथक । सशिष्यांनी च प्रक्षाल्य समुवास मुखासने ॥१३समुद्यता सा प्रष्टुं च पुटङ ॐ|जलियुता सती । स्वक्रोडे बालकं कृत्वा भक्तिनम्रात्मकंधरा ॥ १४ ॥ स्वात्मारामं मंगलं च प्रष्टुं यद्यपि न क्षमा ॥ थापि भवतोङ ४|नाम शिवं पृच्छामि सांप्रतम् ॥ १९ ॥ अबलाबुद्धिहीनाया दोषं क्षुतं सदार्हसि ॥ मूढस्य सततं दोषं क्षमां कुर्वति साधवः |” झ|॥ १६ ॥ अंगिरा वाऽथ वाऽत्रिर्वा मरीचिगौतमोऽथ वा । कतुः किं वा प्रचेता वा पुलस्त्यः पुलहोथ वा ॥१७ । दुर्वासाः कर्दमस्त्वं |४