पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|9 म.वै. क. ङ वक्षः पातु मुकुन्द्ध जठरं पातु दैत्यहा ॥ जनार्दनः पातु नाभिं पातु विष्णुश्च मेहनम् ॥ २१ ॥ नितंबयुग्मं गुलं च पातु ते पुरुषो ॐ|सं• ४ ३. त्तमः ॥ जानुयुग्मे जानकीशः पातु ते सर्वदा विभुः ॥ २२ हस्तयुग्मं नृसिंहश्च पातु सर्वत्र संकटे ॥ पादयुग्मं वराहश्च पातु ते + ३२" |—|कमलोद्भवः ॥ २३ ॥ जी नरायणः पातु ह्यधस्तात्कमलापतिः । पूर्वस्यां पातु गोपालः पातु वह्नौ दशास्यदा ॥ २४ ॥ वन ॐ अ० १२ माली पातु याम्यां वैकुंठः पातु नेङ्गतौ ॥ वारुण्यां वासुदेवश्च सतो रक्षाकरः स्वयम् ॥ २९ ॥ पातु ते संततमजो वायव्यां विष्टर ॐ|श्रवाः ॥ उत्तरे च सदा पातु तेजसा जलजासनः २६ ॥ ऐशान्यामीश्वरः पातु पातु सर्वत्र शत्रुजित् ॥ जले स्थले चांतरिक्षे ॐनिब्रायां पातु राघवः ॥ २७॥ इत्येवं कथितं ब्रह्मन्कवचं परमाद्भुतम् । कृष्णेन कृपया दत्तं स्मृतेनैव पुरा मया ॥ २८ ॥ गुंभेन सह संग्रामे निर्लक्ष्ये घोरदारुणे। गगने स्थितया सद्यः प्रातिमात्रेण सो जितः ॥ २९ ॥ कवचस्य प्रभावेण धरण्यां पतितो मृतः॥” अपूर्व वर्षशतं खे च कृत्वा युद्धे भयावहम् ॥ ३० ॥ मृते शुभे च गोविन्दः कृपालुर्गगनस्थितः मांलां च कवचं दत्वा गोलोकं स जगाम ह ॥ ३१ ॥ कल्पांतरस्य वृत्तांतं कृपया कथितं मुने ॥ अभ्यंतरभयं नास्ति कवचस्य प्रभावतः ॥ ३२ ॥ कोटिशः कोटिशो |ऊ|नष्टा मया दृष्टश्च वेधसः॥ अहं च हरिणा सार्द कल्पेकल्पे स्थिरा सद। ३३ ॥। इत्युक्का कवचं दत्त्वा सांतर्धानं चकार ह ॥ |४|निःशंको नाभिकमले तस्थौ स कमलोद्भवः॥ ३८ ॥ सुवर्णगुटिकायां च कृत्वेदं कवचं परम्।। कण्ठे वा दक्षिणे बाहौ बभीयाद्यः सुधीः सदा।। ३५॥ ल? भ्यो भयं तस्य न जायते । जले स्थले चांतरिक्षे निद्रयां रक्षतीश्वरः ३६ ॥ संग्रामे वत्रपाते च विपत्त प्राणसंकटे ॥ कवचस्मरणादेव सद्यो निःशंकतां व्रजेत् ॥ ३७ ॥ बद्धेदं कवचं कण्ठे शंकरस्त्रिपुरं पुरा जघान लीलामात्रेण दुरंतमसुरेश्वरम् ॥ ३८॥ बद्धेदं कवचं काली रक्तबीजं चखाद सा ॥ सहस्रशीर्षा धृवेदं विधं धत्ते |तिलं यथा॥ ३९॥ आवां सनत्कुमारश्च धर्मसाक्षी च कर्मणाम् ॥ कवचस्य प्रभवण सर्वत्र जयिनो वयम् ॥ 8. ॐl ॥ ३२ ॥ १ ते इतुम्-३० पा० ॥ २ माल्यम्-३० ५ ३ सर्प-द• पा० ४ प्रसादेन-३० पा०।