पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न . वै. क. |ऊ| मनोरमे ॥ १७ ॥ नानाप्रकारश्रृंगारं विपरीतादिकं नृपः ॥ नखदंतक्षतांगं च कामिनीनां चकार सः ॥ १८॥ कृत्वा मूर्तिसहत्रं च |सं• ४ पृ. ३१ ॥ योगींद्रो नृपतीश्वरः॥ । कृत्वा स्थलविहारं च जलक्रीडां चकार ह ॥ १९॥ नायों विवसनाः सर्वा ननाथ नृपयोपितः । विजयश्च ।अ• १२ " "|^|पुष्पभद्रानदीतीरे मनोहरे ॥ २० ॥ एतस्मिन्नंतरे तत्र समायातो महामुनिः । शिष्यललैः परिवृतो गच्छन्त्रं शंकरं प्रति ॥ २१ ॥ |दृशं मुनिं महामत्तो नोत्तस्थौ न ननाम ह ॥ वाचा हस्तेन राजा च संभाषां न चकार ह ॥ २२ ॥ दृष्ट्वा चुकोपू नृपातुं शशापर्छ छै| स्फुरिताधरः । असुरो भव पाप्टिं योगाङ्गो भुवं व्रज ॥ २३ ॥ भारते ल्क्षवपं च स्थात्व्यं ते नराधम ॥ ततो विपदस्पर्शाद्रलोकं । ||यस्यसि ध्रुवम् ॥ २९ ॥ स्थानेस्थाने हे महिष्यो जनिं लभत भारते । राजेंद्रगेहे राजेंद्राद्भविष्यथ मूनोहराः ॥ २६ ॥। छु | इत्युक्त्वा तु मुनींद्वस्तु जगाम शंकरालयम् । हाहाशब्दं विचकुश्च शिष्यसंघाः कृपालवः ॥ २६ ॥ गते मुनींद्र राजेंद्रो रुरोद च सरित्तटे । रुरुदु रमणीयाश्च रमण्यो विरहातुराः ॥ ॥ २७ ॥ हे नाथ रमणश्रेष्ठेत्युच्चार्य च पुनःपुनः ॥ व विना वा । छु छ| यास्यामो वयं स्वं वा क्व यास्यसि ॥ २८ ॥ वयं नो विहारप्यामस्त्वया सार्दै सुनिर्जने न करिष्यसि राज्यं त्वं न यास्यामो |ञ्च ॐ हं वयम् ॥२९शरच्चंद्रप्रभामुष्टं न द्रक्ष्यामो मुखं तव ॥ प्रसारिताभ्यां बाहुभ्यांनानयिष्याम इत्यतः ॥ ३०॥ इत्युक्त्वा रुरुदुःसँ झ| सबः पुरुस्कृत्य "नराधिपम् ॥ मूच्छमवापुश्चरणं श्रुत्वा राज्ञः सरित्तटे ॥३१ ॥ राजाऽग्निकुंडमाधाय नारीभिः सह नारद ॥४ ॐ|स्मृत्वा हरिपदंभोजं ज्वलदग्निविवेश ह ॥३२॥ हाहाकारं सुराः सर्वे विचकैर्गगने स्थिताः ॥ इत्यूचुर्मुनयश्चैवं दैवं च बलवत्तरम्॥३३॥ फुस च राजा तृणावर्ता जगाम हरिमंदिरम् । महिष्यो भारते वर्षे लेभिरे जन्म वाञ्च्छितम् ॥ ३८ ॥ इत्येवं कथितं सर्वं हरेर्माहात्म्यसै छ| मुत्तमम् ॥ मोक्षणं नृपतेधैव मुनींद्वशापहेतुकम्॥ ३८॥ इति श्रीब्र० म० श्रीकृष्णज• नारायणनारदसम्वादे तृणावर्तवधोनामे |कादशोऽध्यायः ॥ ११॥ श्रीनारायण उवाच ॥ ॥ एकदा मंदिरे नन्दपली सानंदपूर्वकम् ॥ कृत्वा वक्षसि गोविंदं क्षुधितं झ| ॥ ३३ ॥ १ कृपालया-ई०पू० ।