ज.वै. क. ङ |सस्मिता साध्वी पायं जग्राह सादरम् ॥ २१ ॥ तामूचुगपिकाः सर्वाः का वमीश्वरि ांप्रतम्॥ वासस्ते कुचू छिं नाम किं वात्र झ| सं• ४ ५-
• ३० ॥ झ्वाचिकचक्रेण
|कर्म नो वद ॥ तत्वं
२९ ॥
मंगलसूचकम्
तासां च वचनं
॥ बभूव
श्रुत्वा स्थविरे
साप्युवाच
काले मनोहरम्
नेदृपुत्रोमहानिति
। मथुरावासिनी
॥ २७॥ ध्रुवागतार्ह
गोपी सांप्रतं ते दृष्टुमाशिषं
विप्रक़ामिनी कर्तुमीप्सिताम्
॥ २६ ॥ श्रुतं
॥कृष
|*-, *
पुत्रमानय तं दृष्ट्वा यामि कृत्वा तमाशिषम् ॥ २८ ॥ ब्राह्मणीवचनं श्रुत्वा यशोदा हृष्टमानसा ॥ प्रणमय्य सुतं क्रोडे ददौ। ऊ
कुत्राङ्गणयोषितः ॥ २९ ॥ कृत्वा क्रोडे तु ते साध्वी चुटुंब च पुनःपुनः ॥ स्तनं ददौ सुखासीना इरैि पुण्यवती सती ।
ॐ|। ३० ॥ अहोङतोऽयं बालस्ते सुन्दरो गोपसुन्दुरि ॥ गुणैर्नारायणसमो बालोयमित्युवाच ह ॥ ३१ ॥ कृष्णो विषस्तनं|छै।
ॐपीत्वा जहास वक्षसि स्थितः । तस्याः प्राणैः सह पपौ विषीरं सुधामिव ॥ ३२ ॥ तत्याज बालकं साध्वी प्राणांस्त्यक्त्वा सँ
|आँपपात ह। विकृताकारवदना चोत्तानवदना मुने ॥ ३३ ॥ स्थूलदेहं परित्यज्य सूक्ष्मदेहं विवेश सा । आरुरोह रथे शीर्षे रत्न
कुसारविनिर्मितम् ॥ ३४ ॥ पार्षदप्रवरैर्दिव्यैर्वेष्टिते सुमनोहरैः॥ वेतचामरलक्षेण शोभितं लक्षपणेः ॥ ३४ ॥ वह्निशौचेन वls
अ|सूक्ष्मेण भूषितं वरम् ॥ नानाचित्रविचित्रैश्च सद्रत्नकलशैर्युतम् ॥ ३६ ॥ सुंदरं शतचनं च ज्वलितं रत्नतेजसा ॥ पार्षदास्तकें
रथे कृत्वा जग्मुगलोकमुत्तमम्। ३७ ॥ दृष्ट्वा तमद्भुतं लोका गोपिकाश्चातिविस्मिताः । कंसः श्रुत्वा च तत्सर्वं विस्मितश्चक्षु
छबभूव ह ॥३८॥ यशोदा बालकं नीत्वा कोडे कृत्वा स्तनं ददृ ॥ मंगलं कारयामास विप्रद्वारा शिशोर्मुने ॥ ३९॥ ददाह हूँ मैं
ॐ|तस्याश्च नंदः सानंदपूर्वकम् ॥ चंदनागुरुकस्तूरीसमं संप्राप्य सौरभम् ॥ १० ॥ ॥ नारद उवाच ॥ ॥ सा वा काराक्षसीरूपा. कॅथंचें
ॐ|पुण्यवती सती ॥ केन पुण्येन तं दृष्ट्वा जगाम कृष्णमंदिरम् ॥ ४१ ।॥ श्रीनारायण उवाच ॥ ॥ बलियझे वानस्य दृशं रूपं”
४|मनोहरम् ॥ बलिकन्या रत्नमाला पुत्रस्नेहं चकार तम् ॥ ४२॥ मनसा मानसं चक्रे पुत्रस्य सदृशो मम ॥ पिवेद्यदि स्तनं कृष्ण|४| ॥ ३० ॥
|
१ वेष्टितम्-ई० पा० । २ मुने-०पा०।।
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/७६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
