पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|\ ॥ २८ न. वै. क.ङ दृष्द्मा च वाग्बभूवाशरीरिणी ॥ द्रक्ष्यथः श्रीहरिं पृथ्व्यां गोकुले पुत्ररूपिणम् ॥ २२ ॥ जन्मांतरे वसुश्रेष्ठ दुर्दशं योगिनां विभुम् ॥४॥ खं० ४ - ध्यानासाध्यं च विदुषां ब्रह्मादीनां च वंदितम् ॥ २३ ॥ श्रुत्वैवं तदराद्रोणी जग्मतुः स्वालयं सुखात् ॥ लब्ध्वा तु भारते जन्मॐ अ० ९ दृष्टं ताभ्यां हरेर्मुखम् ॥ २४ ॥ यर शोदानंदयोरेवं कथितं चारितं तव ॥ सुगोप्यं त्रिदशानां च रोहिणीचरितं शृणु ॥ २९ |एकदा देवमाता च पुष्पोत्सवदिने सती ॥ विज्ञापनं चरद्वारा चकार कश्यपं मुने। २६ सुस्राता सुंदरी देवी रत्नालंकार ङ|भूषिता ॥ चकार वेषं विविधं ददर्श दर्पणे मुखम् ॥ २७ ॥ कस्तूरीबिंदुना सार्द सिंदूराबिंदुसंयुतम् । रत्नकुंडलशोभाढ्यं ॥ २८ ॥ गजमौक्तिकसंयुक्तं नासागं सुमनोहरम् ॥ शरत्पार्वणचंद्रस्यं शरत्पंकजलोचनम् ॥ २९ ॥ वक्रभं |गिना युक्तं विचित्रकजलोज्वलम् ॥ पकदाडिमबीजाभदंतपंक्तिविराजितम् । ३० ॥ पक्कबिंबाधरोष्ठं च सस्मितं सुंदरं सदा ॥|| अतीव कमनीयं च मुनींद्रचित्तमोहनम् ३१ ॥ एवंभूतं मुखं दृशा सुंदरी स्वगृहे स्थिता पश्यंती पतिमार्ग च कामबाणप्र |पीडिता ॥ ३२ ॥ शुश्राव वार्तामदितिः कश्यपं कटुसंयुतम् । रत्नसारसमारंभे तस्या वक्षस्थले स्थितम् ३३ चुकोप साध्वी सा हताशा रतिकातरा न शशाप पतिं प्रेम्णा शशाप सर्पमातरम् ॥ ३८ ॥ न देवालययोग्या सा धर्मिष्ठा धैर्मनाशिनी ॥ दूरं गच्छतु स्वलकादात्मयोनिं च मानवीम् ॥ ३६ ॥ श्रुत्वैवं सा चरद्वारा शशाप देवमातरम् । सा चैवं मानवीं योनिं यातु मत्थं जरायुताम् ॥ ३६ ॥ कश्यपो बोधयामास कङ् च सर्पमातरम् ॥ काले यास्यसि मत्यं च मया सङ्ग |शुचिस्मिते ॥ ३७ ॥ त्यज भीतिं लभ सुखं द्रक्ष्यसि श्रीहरेर्मुखम् ॥ एवमुक्त्वा कश्यपश्च जगाम् चातेिर्गुदम् ॥ ३८ ॥ वांनी पूर्णां ॐच तस्याश्च चकार भगवान्विभुः ॥ ऋत तत्र महेंद्रश्च बभूव च सुरर्षभः ॥३९॥ अदितिर्देवकी चैव सर्पमाता च रोहिणी ॥ कश्यपो वसुदेवश्र श्रीकृष्णजनको मॉन् ॥ ६० ॥ रहस्यं गोपनीयं च सर्वं निगदितं मुने । अधुना बलदेवस्य जन्मापानं मुनेछु" २८ ॥ शृणु ॥ ४१ ॥ अनंतस्याप्रमेयस्य सहस्रशिरसः प्रभोः ॥ रोहिणी वसुदेवस्य भार्यारत्नं च प्रेयसी ॥ ४२ ॥ जगाम गोकुलं