पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ॥ ४|च पुरातनीम् ॥ १९ ॥ उपवासे जागरणे व्रते किं वा फलं मुने ॥ किं वा पापं तत्र भुक्त्वा वद वेदविदां वर ॥ ६० ॥ ॥ श्रीनारायण — ॐउवाच ॥ ॥ अष्टमी केक्षसंयुक्ता रात्र्यर्थे यदि दृश्यूते । स एव मुख्यकालश्च तत्र जातः स्वयं हरिः ॥ ६१ ॥ जयं पुण्यं च कुरुते हैं। ॐ|जयंती तेन संस्मृता । तत्रोपोष्य व्रतं कृत्वा कुर्याजागरणं बुधः ।। ६२॥ सर्वापवादः कालोऽयं प्रधानः सर्वसंमतः ॥ । इति वेदविदां वाणी चेत्युक्ता वेधसा पुरा ॥ ६३ ॥ तत्र जागरणं कृत्वा यश्चोपोष्य व्रतं चरेत् ॥ कोटिजन्मार्जितात्पापान्मुच्यते नमत्र ॐ|संशयः ॥ ६८ ॥ वर्जनीया प्रयत्नेन सप्तमीसहिताष्टमी । सा सफापि न कर्तव्या सप्तमीसहिताष्टमी ॥ अविद्यायां कक्षायां जातोऊ देवकिनंदनः ॥ ९६॥ वेदवेदांगणुतेतिविशिष्ट मंगलक्षणे ॥ व्यतीते रोहिणीत्र व्रती कुर्याच्च पारणाम् ॥ ९६ ॥ तिथ्यंते च हरिं | स्मृत्वा कृत्वा देवार्चनं व्रती ॥ पारणं पावनं पुंसां सर्वपापप्रणाशनम् ॥ ६७॥ उपवासांगभूतं च फलदं सिद्धिकारणम् । सर्वेष्वेवोपसँ उवासेषु दिवा पारणमिष्यते ॥ ९८ ॥ अन्यथा फलहूनिः स्यात्कृते धारणपारणे । न् रात्रौ पारणं कुर्वते वे रोहिणीन्तात् ॥६९|चें ४निशायां पारणं कुर्याद्वर्जयित्वा महानिशाम् । पूर्वोक्ते पारणं शस्तं कृत्वा विप्रसुरार्चनम् ॥ ६० ॥ सर्वेषां संमतं कुर्यादृते वै रोहिणीछे |त्रतम् । बुधसोमसमायुक्ता जयंती यदि लभ्यते ॥६१॥ न कुर्याद्रर्भवासे च तत्र कृत्वा व्रतं व्रती ॥ उदये चाष्टमी किंचिन्नवमी सूकला|४| ॐ|यद् ि॥ ६२॥ भवेद्धृदुसंयुक्ता प्राप्त्यर्कसंयुता ॥ अपि वर्षशतेनापि लभ्यते वा न् लभ्यते ॥ ३ ॥ व्रतं तत्र व्रती कुर्यात्पुंॐ ङकोटिं समुद्धरेत् ॥ नृणां विना त्रतेनापि भक्तानां हीनसंपदाम् ॥ ६४ ॥ कृतेनैवोपवासेन प्रीतो भवति माधवः ॥ भक्त्या नानो छु। ॐ|पचुरे रात्रौ जागरणेन च ॥६०॥ फलं ददाति दैत्यान्य्तीत्रतसंभवम् ॥ वित्तशाठ्यमकुर्वाणः सम्यक्फलमवाप्नुयात् ॥६६॥डू कुर्वाणो वित्ताशाठ्यं च लभते सदृशं फलम् । अष्टम्यामथ रोहिण्यां न कुर्यात्पारणं बुधः ॥६७हन्यात्पुराकृतं पुण्यं चोपवासा” ॐ|र्जितं फलम् ॥ तिथिरष्टगुणं हंति नक्षत्रं च चतुर्गुणम् ॥ ६८ ॥ तस्मात्प्रयत्नतः कुर्यात्तिथिभते च पारणम् ॥ महानिशायां प्राप्तायां ङ् छ| १ कर्केण ब्रह्मनक्षत्रेण रोहिणीनक्षत्रेण संयुक्तेत्यर्थः । पादमेकं तु-ई० पू० ।