पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग. वै. क. आवृथा हिंसितवात्राजन्देहि बालां कृपानिधे । स तच्छुत्वा विचारज्ञः कंसस्तुष्टो महामुने ॥ १२६ ॥ संवोधयन्तं तत्रैव वाग्बभूवाशैसं• ४ पृ. ५ २५ |, ॥ चैिशरीरिणी । हे कंस इंसि कां मूढ न विज्ञाय हरेर्गतिम् ॥ १२७ ॥ कुत्रचित्त्वन्निहन्तास्ति काले व्यक्तो भविष्यति । श्रुत्वैत्रकं अ०८ देववाणीं च तत्याज बालिकं नृपः १२८ ॥ व्युर्देवो देवकी च तामादाय मुदान्वितौ ॥ जग्मतुः स्वगृहं त च कन्यां कृत्वाङ् |स्ववक्षसि ॥ १२९ ॥ मृतामिव पुनः प्राप्य ब्राह्मणेभ्यो ददौ धनम् । सा पूरा भगिनी विप्र कृष्णस्य परमात्मनः॥ ३३० ॥डू ॐ|एकानंशेति विख्याता पार्वत्यंशसमुद्भवा ॥ वसुस्तां द्वारकायां तु रुक्मिण्युद्वाहकर्मणि ॥ १३१ ॥ ददौ दुर्वाससे ॥छु। || भत्त्या शंकरांशाय भक्तितः ॥ एवं निगदितं सर्वं कृष्णजन्मानुकीर्तनम् ॥ जन्ममृत्युजरातिग्नं सुखदं पुण्यदं मुने ॥ १३२॥ डू छु।। इति श्रीब्रह्मवैवर्ते महापुराणे कृष्णजन्मखंडे नारायणनारदसंवादे सप्तमोऽध्यायः ॥ ७ ॥ ॥ नारद उवाच ॥ ॥ जम्मा|चें ॐ|ष्टमीव्रतं बृहि व्रतानां शतमुत्तमम् । ॥ फलं जयंतीयोगस्य सामान्येनैव सांप्रतम् ॥ १ ॥ को वा दोषोप्यकरणे भोजनेछ ॐ वा महामुने॥ उपवासफलं किं वा जयंत्यां च मुसंमतम् ॥ २ ॥ व्रतं पूजाविधानं च संयमस्य च सांप्रतम् ॥ उपवासपारणयोः ४ असुविचार्य वद प्रभो ॥ ३॥ ॥ नारायण उवाच ॥ ॥ कृत्वा हविष्यं सप्तम्यां संयतः पारणे तथा॥ अरुणोदयवेलायां समुत्थाय छ। छुपरेहनि ॥ १॥ प्रातःकृत्यं संविधाय स्रात्वा संकल्पमाचरेत् ॥ व्रतोपवासयोर्नाह्मीकृष्णप्रीतिहेतुकम् ॥ ६॥ मन्वादिदिवसे छु ॐ|प्राप्ते यत्फलं स्रानपूजनैः ॥ फलं भाद्रपदेऽष्टम्यां भवेत्कोटिगुणं द्विज॥ ६॥ तस्यां तिथौ वारिमात्रं पितृणां यः प्रयच्छति ॥ गयाउँ ४|श्रादं कृतं तेन शताब्दं नात्र संशयः ॥ स्रात्वा नित्यक्रियां कृत्वा निर्माय सूतिकागृहम् । लोह र्युक्तं रक्षकसंघकैः ॥डू ४| ८॥ तत्र द्रव्यं बहुविधं नाभिच्छेदनकर्तनम् ॥ धात्रीस्वरूपां नारीं च यत्नतः स्थापयेद्वधः ॥ ९ ॥ पूजाद्रव्याणि चारूणि४ ॐ|सोपचाराणि षोडश ॥ फलान्यष्टौ च मिष्टानि द्रव्याण्येव हि नारद ॥ १०॥ जातीफलं च कंकोलं दाडिमं श्रीफलं तथा ।। नारिच्छ॥ २५ ॥ १ लोहखङ्ग-३० पा० । २ नाङ-३० पा० ।