पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ऊ|वञ्च समालोच्य त्रिया सह ॥ गृहीत्वा बालकं क्रोडे जगाम नन्दगोकुलम् ॥ १०५॥ गत्वा नन्दव्रजं शीघं विवेश सूतिकागृहम् । ४॥ ॐददर्श शयनाविष्टां यशोदां निद्रयान्विताम् ॥ १०६ ॥ निदान्वितं च नन्दं च सर्वं त्त्र युद्रे स्थितम् ॥ ददर्श बालिकां नग्न तप्तकांचें छ|चनसन्निभाम् ॥ १०७ ॥ ईपद्धस्यां प्रसन्नास्यां पश्यन्तीं गृहशेखरम् । तां दृष्ट्वा वसुदेवश्च विस्मयं परमं ययौ ॥ १०८ ॥ संस्थाप्यसै छ|तत्र पुत्रं च कन्यामादाय सत्वरम् ॥ जगाम मथुरां हृष्टः स्वकांतासूतिकागृहम् ॥ १०९॥ स्थापयामास तत्रैव महामायां च बालि|४ ङकाम्॥ रोरूयमाणां तामेव दृष्टादृष्टा च देवकी॥११०रोदनेनैव सा बाला बोधयामास रक्षकान् ॥ उत्थाय रक्षकाः शीघं वालिकां|४ ॐजगृहुस्तदा ॥ १११ ॥ गृहीत्वा बालिकां ते च प्रजग्मुः कंससन्निधिम् ॥ जगाम देवकी पधाद्वसुदेवश्च शोकतः ॥११२॥ दृष्ट्या |च बालिकों कंसो नातिहृष्टं महामुने ॥ रोरूयमाणां कल्याणीं तया न बभूव झ॥ ११३ ॥ तां गृहीत्वा च पापाणे हन्तं यांतं छे ॐ सुदारुणम् ॥ उवाच वसुदेवश्च देवकी परमादरम् ।११aभोभोः कंस नृपश्रेष्ठ नीतिशास्त्रविशारद ॥ निबोध वाक्यं सत्यं च नीतिसँ अयुक्तं मनोरमम् ॥१३५" हत्वूऽऽवयोः पुत्रुकं द्या ते नास्ति बांधव अधुना चाष्टमे गर्भ बाल्कािमबलां मम ॥ ११६ ॥ हत्वा ॐ छ|त किमेध्यं भविष्यति महीतले ॥ स्त्रीमेव हंतुमवल. किं क्षमा रणमूर्धनि ! ११७ ॥ इत्येवमुक्त्वा तं वसुर्देवकी च सभां ऊँ |तले॥ रुरोद पुरतस्तत्र कंसस्य च दुरात्मनः॥ कंसस्तयोर्वचः श्रुत्वा तामुवाच दुरात्मना ।११८। कंस उवाच ।"शृणु वाक्ये छु |मदीयं च निबोध बोधयामि ते ॥ ११९ ॥ तृणेन पर्वतं हन्तुं शक्तो धाता च दैवतः । कीटेन सिंहशार्दूलं मशकेन गजं|४| ॐ|तथा ॥ १२० ॥ शिशुना च महावीरं महांतं क्षुद्रजन्तुभिः । मूषकेन च मार्जारं मंडूकेन भुजंगमम् ।१२१। एवं जन्येन जनकं छे झ|भक्ष्येणेव च भक्षकम् ॥ वह्निना च जलं नहुँ वाढू शुष्कतृणेन च ॥ १२२ ॥ पीताः सप्तसमुद्राश्च हिजेनेकेन जन्तुना ।। धातुर्गतिर्विचित्रा तु दुर्जेया भुवनत्रये ॥ १२३ ॥ दैवेन बालिका नष्टं मां समर्था भविष्यति । बालिकां च वधिष्यामि नात्र छ| कार्या विचारणा ।। १२७ ॥ इत्येवमुक्त्वा कंसश्च गृहीत्वा बालिकां तदा । हंतुमारब्धवान्कंसस्तमुवाच वसुस्तदा ॥ १२६॥ ||