पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|मष्टमीतिथौ॥ ६४ ॥ जयंतीयोगसंयुक्ते चार्धचंद्रोदये मुने ॥ दृष्टदृदा क्षणं लनं भीताः सूर्यादयस्तदा॥ ६५॥ गगने क्रममुलंब्याङ्क |जग्मुर्मानं शुभावहाः ॥ सुप्रसन्ना ग्रहाः सर्वे बभूवुस्तत्र संस्थिताः६॥ एकादशास्ते प्रीत्या च मुहूर्ते धातुराज्ञया॥ ववर्थश्च जलधरा झ| ववुर्वाताःसुशीतलाः ॥ ६७॥ सुप्रसन्ना च पृथिवी प्रसन्नाश्च दिशो दश ॥ऋषयो मनवश्चैव यक्षगंधर्वकिन्नराः ॥६८॥ देवा देव्यश्च |मुदिता ननृतुप्सरोगणः। जघुगंधर्वपतयो विद्याधर्यश्च नारद ॥६९॥ सुखेन सुखुट्टनद्यो जज्वलुश्चाग्नयो मुदा । नेदुर्दादुभयो नाके चानकाश्च मनोहराः ॥ ७० ॥ पारिजातप्रसूतानां महावृष्टिर्बभूव ह ।जगाम सूतिकागेहं नारीरूपं विधाय भूः ॥ ७१ ॥ जयशब्दः | |शंखशब्दो हरिशब्दो बभूव ह । एतस्मिन्नंतरे तत्र पपात देवी सती ॥ ७२ ॥ निःससार च वायुश्च देवकीजठरात्ततः । तत्रेव |भगवान्कृष्णो दिव्यरूपं विधाय च ॥ ७३ ॥ हृत्पद्म कोशाद्देवक्या हरिराविर्बभूव ह ।। अतीव कमनीयं च शरीरं सुमनोहरम् ॥ ७३॥ |द्विभुजं मुरलीहस्तं स्फुरन्मुकुटकुंडलम् । 'ईयदस्यं प्रसन्नास्यं भक्तानुग्रहकातरम् ।। ७९ ॥ मणिरत्नेंद्रसाराणां भूषणेश्च विभूषितम् । नवीननीरदश्यामं शोभितं पीतवाससा ॥ ७६ ॥ चंदनागुरुकस्तूरीकुंकुमद्वचर्चितम् ।। शरत्पार्वणचंद्रस्थं बिंबधरमनो हरम् ॥७७॥ मृयूरपिच्छचूडं च सदुलमुकुयोज्ज्वलम् ॥ त्रिभंगचक्रमध्यं च वृनमालाविभूषितम् ॥ ७८ ॥ श्रीवत्सवक्षसं चारु । |कौस्तुभेन विराजितम् । किशोरवयसं शतं कांतं त्रयोः परम् ॥७९॥ ददर्श वपुत्रश्च देवीपुरतो मुने । तुष्टाव परया भक्त्या| विस्मयं परमं ययौ ।। ८ ॥ कृतांजलिपुटो भूत्वा भक्तिनम्रात्मकंधरः ॥ साधुर्णः सपुल क्रो देवय च त्रिया सह ॥ ८१ |। | वसुदेव उवाच ॥ ! त्वामद्युमव्यक्कमक्षरं निर्गुणं विभुम् ॥ ध्यानासाध्यं च सर्वेषां परमात्मानमीश्वरम् ॥ ८२ ॥ स्वेच्छामयंॐ सर्घरूपं स्वेच्छारूपधरं परम् निहितं परमं ब्रह्म बीजरूपं सनातनम् ॥ ८३ ॥ स्थूलात्स्थूलतरं व्याप्तमतिसूक्ष्मदर्शनम्। स्थितं ऊँ सर्वशरीरेषु साक्षिरूपमदृश्यकम् ॥ ८३ ॥ शरीरवं स भृणमशरं शुगोकरम् । प्रकृतं प्रतीयं च प्राकृतं प्रकृतेः परम् ॥ ८६ ॥|3| १ मुनयः-३० पा० । २ श्रीमवनिंद्रिय तनम्-३० पाए ।