पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ|सच्छूद्रेकस्य च वधे तत्पापं लभते पुमान् ॥ सच्छूद्राणां शतानां च यत्पापं लभते वधे ॥ २६ ॥ तत्पापं लभते नूनं |सैं| ॐ|गोवधेकेन निश्चितम् । गवां दशगुणं पापं ब्राह्मणस्य वधे भवेत् ॥ २६ ॥ विप्रहत्यासमं पापं स्त्रीवधे लभते नरः । विशेषतो हि|४ |भगिनी पोष्या च शरणागता ॥ २७ ॥ स्त्रीहत्याशतपापं च भवेदस्या वधे नृप ॥ तपो जपं च दानं च पूजनं तीर्थदर्शनम् ॥ २८ ॥४ छ|विप्राणां भोजनं होमं स्वर्गार्थं कुरुते बुधः । जलबुदुदवत्सर्वं स्वमतुल्यसमं भवम् ॥ २९ ॥ पश्यंति सततं संतो धर्म कुर्वति यत्न कुतः ॥ भगिनीं त्यज धर्मिष्ठ स्त्रवंशापरेभास्कर ॥ ३ ॥ बुधाः कतिविधाः संति सभायां पृच्छयतां नृप । अस्याश्चैवाष्टमो गर्भा|ङ्क ङ्यदपत्यं भविष्यति ॥ ३१ ॥ वंधो तुभ्यं प्रदास्यामि तेन मे किं प्रयोजनम् ॥ अथवा यान्यपत्यानि भवंति ज्ञानिनां वर ॥ ३२ ॥|ङ्क भूतानि सर्वाणि दास्यामि त्वत्तः को मे वरः प्रियः ॥ भगिनीं त्यज राजेंद्र कन्यातुल्यां प्रियां तव ॥ ३३ ॥ मिष्टान्नपानदानेन वर्धिता|X ॐ|मनुजां सदा ॥ वसुदेववचः श्रुत्वा तत्याज भगिनीं नृपः ॥ ३४ ॥ वसुदेवः प्रियां नीत्वा जगाम निजमंदिरे ॥ क्रमादपत्यपदं | ॐयद्यद्भुतं च नारदृ ॥ ३६ ॥ ददौ तस्मै वसुः सत्यास जघान क्रमेण तान् ॥ देवक्याः सप्तमे गर्भ कंसो रक्षां ददौ भिया ङ्| । झ| ॥ ३६ ॥ रोहिणीजठरे माया तमाकृष्य ररक्ष च ॥ रक्षकाः कथयामासुर्गर्भस्रावो बभूव ह ॥ ३७ ॥ तस्माद्भूव भगवानात्मा संकञ्चै अर्पणः प्रभुः । तस्या एवाष्टमो गर्भों वायुपूणों बभूव ह ॥ ३८ ॥ गते च नवमे मासि दशमे समुपस्थिते ॥ दृष्टिं ददौ च गर्भच् भगश्च छै|वान्सर्वदर्शनः॥ ३९॥ स्वयं रूपवती देवी सर्वासां योषितां वरा ॥ बभूव दर्शनात्सद्यः सुंदरी सा चतुर्गुणा ॥ ४२ ॥ दर्श देवकीं|४| |अकंसः प्रफुल्लवदनेक्षणाम् । तेजसा प्रज्वलंत च मायामिव दिशो दश ॥ ४३ ॥" ज्योतिषं संहतिं चैव यथा मूर्तिमतीमिव ॥ दृझाडू ॐ|तामसुरेंद्रश्च विस्मयं परमं ययौ ॥ ६२ ॥ अस्माद्वर्भादपत्यं च मृत्युबीजं ममैव च ॥ इत्येवमुक्त्वा कंसश्च ददौ रक्षां प्रयत्नतः ॥|डू ॐ|देवकीं वसुदेवं च सप्तद्वारं ररक्ष च ॥ १३ ॥ पूर्णे च दशमे मासे गर्भः पूण वभूव ह ॥ बभूव सा चलस्पंदा जडरूपा चङ् १ पद्मभास्कर-३० पा० ।