पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ २२ ॥ ब.वै. क. ङ|प्रापतुः श्रीहरिं सुतम् ॥ ४ ॥ देवमीढन्मारिषायां वसुदेवो महानभूत् । यस्योद्भवे देवसंघो वादयामास सुंदुभिम् ॥ ६॥ आनकं|४|सं• ४ . |च महादंष्टाः श्रीहरेर्जनकं च तम् ॥ संतः पुरातनास्तेन वदंत्यानकसुंदुभिम् । ॥ ६ ॥ आहुकस्य सुतः श्रीमान्यदुवंशसमुद्भवः ॥७॥ ॐ अ० ७ |देवको ज्ञानसिंधुश्च तस्य कन्यो च देवकी ॥ ७॥ गगं यदुकुलाचार्यः संबंधं वसुना सह ॥ देवक्याः कारयामास विधिवच यथो||** छ|दितम् ॥ ८॥ महासंभृतसंभारो वसुदेवः शुभे क्षणे ॥ उद्वाहे देवकीं तस्मै देवकः प्रददौ किल ॥ ९॥ अश्वानां च सहस्राणि गजानांझ झ|च शतानि च ॥ सालंकृतानां दासीनां शतानि सुंदराणि च ।। १० ॥ नानाविधानि द्रव्याणि रत्नानि विविधानि च । मणिश्रेष्ठानिऊ वत्राणि स्वर्णपात्राणि नारद ।। ११ । सद्रत्नभूषितां कन्यां शतचंद्रसमप्रभाम् । त्रेलोक्यमोहिनीं धन्यां मान्यां श्रेष्ठां च योषिताम ४ |ॐ||१२रूपाधारां गुणाधारां सुस्मितां वकलोचनाम् । नवसंगमयोग्य च प्रोद्भिन्ननवद्यावनाम् ।१३॥ तां गृहीत्वा रथे कृत्वा प्रस्थान |४| ॐ|समये तदा ॥ कंसो हृष्टःसहचरो भगिन्युद्वाहकर्मणि ॥१३॥ तस्या रथसमीपस्थे कंसे गच्छति तत्क्षणे ॥ कंसं संबोध्य गगने वाग्वङ् ऊवाशरीरिणी ॥ १५॥ कथं दृष्टोऽसि राजेंद्र शृणु सत्यं वचो हितम् ॥ देवक्या ह्यष्टमो गर्भों मृत्युहेतुस्तवैव हि ॥ १६ ॥ श्रुत्वैवं देव!। छ|क कंसः खङ्गहस्तो महाबलः ॥ देववाक्याद्यात्क्रोधात्पापिष्ठो हंतुमुद्यतः ॥ १७॥ तां हंतुमुद्यतं दृद्धा वसुदेवः सुपंडितः ॥ बोधयाश्च |झ|दोषनं शास्त्रोक्तं सम्योचितम् ॥ १९ ॥ अस्या एवृष्टमो गर्भों " मृत्युत्तव भूमिप । इमां च हत्वा दुष्कीत् िकरोषि वं नरःॐ| |मास नीतिज्ञो नीतिशास्त्रविशारदः ॥ १८॥ ॥ वसुदेव उवाच ॥ राजनीतिं न जानासि शृणु मे वचनं हितम् ॥ यशस्करं च । |कथम् ॥ २० ॥ वधे च सुहृजंतूनां हिंसानां च पंडितः। कार्षापणं समुत्सृज्य मृत्युकाले प्रमुच्यते ॥ २१॥ अहिंसकानां क्षुदणडु अवधः शतगुणं ध्रुवम् ॥ प्रायश्चित्तं मृत्युकाले कथितं पद्मयोनिना ॥ २२॥ वधे विशिष्टजंतूनां पश्वादीनां च कामतः । ततः शतगुणं|| छुपा निश्चितं मनुरब्रवीत् ॥ २३ ॥ नराणां म्लेच्छजातीनां वधे शतगुणं ततः ॥ म्लेच्छानां च शतानां च यत्पापं लभते वधे ॥२४॥ॐ | ॥ । २२ ॥ १ मकरोत्तदा-३० पा°। २ हि तत्-३० पा०।