पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्र.वै. क.||चनम् ॥ '; ३० ४ थे. ॥ २१ ॥ पारे संभाषणं च धूनां यज्ञसंपादने न च मोक्षणम् ॥ ३७ ॥ घातयित्वा च यजनं मुचुकुन्दस्य मोक्षणम् ॥ द्वारकायाभ तथा ॥ २४६ ॥ मित्रोपकरणं चैव वाराणस्याभू दाहनम् ॥ हरस्य बृभणं तत्र बाणस्य भुजकृतनम् ॥ २६ जातस्य हरणं यद्यत्कर्माणि तानि च ॥ गमनं तीर्थयात्रायां मुनिसंघप्रदर्शनम् ॥ २४८ पितुः ॥ शुभक्षणे पुनस्तत्र त्वया सार्द्ध प्रदर्शनम् ॥ करिष्यामि च तत्रैव गोपिकानां च दर्शनम् २६९ ॥ तुभ्यमाध्या त्मिकं दत्त्वा पुनः सत्यं त्वया सह ॥ दिवानिशमविच्छेदो मया सार्दमतश्परम् ॥ २६ व्रजे ॥ कांते विच्छेदसमये वर्षाणां शतके सति ॥ २९१ ॥ नित्यं संमीलनं स्वप्ने भविष्यति वया सह नारायण शो यस्तस्य यानं चू काम् ॥ २५३ ॥ शतवृष्तरे साध्यमेतदेव सुनिश्चितम् ॥ भविष्यति पुनस्तत्र वने रसस्य स || २९३ पुनः पित्रोश्च गोपीनां शोकसंमार्जनं परम् भारावतरणं पुनरागमनं मम २९४ त्वया सहापि गोलोकं गोपैर्गोपीभिरेव च ॥ मम नारायणांशस्य वाण्या च पूयया सह ॥ २५६ ॥ वैकुंठगमनं राधे नित्यस्य । भविष्यति त्वया सार्द पुनरागमनं परमात्मनः । |त्वया सह। २५७ ॥ इत्येवं कथितं सर्वं भूविष्यं च शुभाशुभम् ॥ मुया निरूपितं यत्तूक्ते केन निवार्यते २९८ ॥ स्वालयं डुना सह । मया नियोजितं कर्म सर्व काले भविष्यति ॥ २६३ ॥ भविता कलया जन्म सर्वेषां च बजेशR — गनस्य द्वारकां त्वत्तो मम नारायणांशस्य-इ८ पा०।२ वामः-० पा० । २१