त्र.वै. क.||चनम् ॥
';
३० ४ थे.
॥ २१ ॥
पारे
संभाषणं च धूनां यज्ञसंपादने
न च मोक्षणम् ॥ ३७ ॥ घातयित्वा च यजनं मुचुकुन्दस्य मोक्षणम् ॥ द्वारकायाभ
तथा ॥ २४६ ॥ मित्रोपकरणं चैव वाराणस्याभू दाहनम् ॥ हरस्य बृभणं तत्र बाणस्य भुजकृतनम् ॥ २६
जातस्य हरणं यद्यत्कर्माणि तानि च ॥ गमनं तीर्थयात्रायां मुनिसंघप्रदर्शनम् ॥ २४८
पितुः ॥ शुभक्षणे पुनस्तत्र त्वया सार्द्ध प्रदर्शनम् ॥ करिष्यामि च तत्रैव गोपिकानां च दर्शनम् २६९ ॥ तुभ्यमाध्या
त्मिकं दत्त्वा पुनः सत्यं त्वया सह ॥ दिवानिशमविच्छेदो मया सार्दमतश्परम् ॥ २६
व्रजे ॥ कांते विच्छेदसमये वर्षाणां शतके सति ॥ २९१ ॥ नित्यं संमीलनं स्वप्ने भविष्यति वया सह नारायण
शो यस्तस्य यानं चू काम् ॥ २५३ ॥ शतवृष्तरे साध्यमेतदेव सुनिश्चितम् ॥ भविष्यति पुनस्तत्र वने रसस्य स
|| २९३ पुनः पित्रोश्च गोपीनां शोकसंमार्जनं परम् भारावतरणं पुनरागमनं मम २९४ त्वया सहापि
गोलोकं गोपैर्गोपीभिरेव च ॥ मम नारायणांशस्य वाण्या च पूयया सह ॥ २५६ ॥ वैकुंठगमनं राधे नित्यस्य
।
भविष्यति त्वया सार्द पुनरागमनं
परमात्मनः ।
|त्वया सह।
२५७ ॥ इत्येवं कथितं सर्वं भूविष्यं च शुभाशुभम् ॥ मुया निरूपितं यत्तूक्ते केन निवार्यते
२९८ ॥
स्वालयं
डुना सह । मया नियोजितं कर्म सर्व काले भविष्यति ॥ २६३ ॥ भविता कलया जन्म सर्वेषां च बजेशR —
गनस्य द्वारकां त्वत्तो मम नारायणांशस्य-इ८ पा०।२ वामः-० पा० ।
२१
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
