पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ|त्रियो नव ॥ १४८ ॥ दुर्गाशाद्भज्जांबवती महिषीणां दश स्मृताः ॥ अदॉशेन शैलपुत्री यातु जांबवतो गृहम् ॥ १४६ ।। |कैलासे शंकराज्ञा च वभूव पार्वतों पुरा ॥ कैलासगामिनं विष्णु श्वेतद्वीपनिवासिनम् । आलिंगनं देहि कांते नास्ति दोषो ममा) छ|ज्ञया ॥ १७७ ॥ ॥ ब्रह्मोवाच । कथं शिवाज्ञ तां देवीं बभूव राधिकापते । विष्णोः संभाषणे पूर्वं श्वेतद्वीपनिवासिनः ॥ ११८ ॥ ॐ|॥ ॥ श्रीभगवानुवाच ॥॥ पुरा गणेशं द्रष्टुं च प्रजग्मुः सर्वदेवताः ॥ खेतीपात्स्वयं विष्णुर्जगाम शंकरालये ॥१८९॥ दृष्टा गणेशं | ॐ|मुदितः समुवास सुखासने ॥ सुखेन ददृशुः सर्वे त्रैलोक्यमोहनं वपुः ॥ १९० ॥ किरीटिनं कुंडलिनं पीतांबरधरं वरम् । सुंदरं श्यामः रूपं च नवयौवनसंयुतम् ।। १५१ ॥ चंदनागुरुकस्तूरीकुंकुमद्रवसंयुतम् ॥ रत्नालंकारशोभाढ्यं स्मेराननसरोरुहम् ॥ १९२ ॥ रत्न | ङॐ सिंहासनस्थं मुखमाच्छादितं च पार्षदैः च वाससा परिवष्टितम् त्रीडया । सती वंदितं ॥ १९४ च सुरैः ॥ सर्वैः अतीव शिवेन सुन्दरं पूजितं रूपं स्तुतम् दर्शदर्श ॥ पुनःपुनः १९३ ॥ तं ॥ दृष्ट्वा ददर्श पार्वती मुखमाच्छाद्य विष्णु प्रसन्नवूदनेक्षणा निमेषरहिता । | सती॥ १९८ ॥ परमाद्भुतवेयं च सस्मिता वक्रचक्षुषा । सुखसागरसम्मग्ना बभूव पुलकांचिता ॥ १९६ ॥ झणं ददर्श पश्चस्यं शुभ्र वर्ण त्रिलोचनम् । त्रिशूलपरिघधरं कन्दर्पकोटिसुन्दरम् ॥ १६७ ॥ कृणं दूद श्यामं तमेकास्यं च द्विलोचनम् ॥ चतुर्थी| ॐ|पीतवंधं वनमालाविभूषितम् ॥ १६८ ॥ एकं ब्रह्म मूर्तिभेदमभेदं वा निरूपितम् । दृष्टा बभूव सा माया सकामा विष्णु |मायया ॥ १९९ ॥ मदेशाश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः । ताभ्यामत्कर्षपाताच्च श्रेष्ठः सत्त्वगुणात्मकः ॥ १६० ॥ | ॐ दृष्ट्वा ते पार्वती भक्त्या पुलकांचिविग्रहा । मनसा पूजयामास परमात्मानमीश्वरम् ॥ १६१ ॥ दुर्गातराभिप्रायं च बुबुधे ‘शंकूरः आस्वयम् तथ्यमखंडितम् । सर्वोतरात्मा ॥ १६३ भगवानंतूर्यामी ॥॥ श्रीशंकर जगत्पतिः उवाच ॥ ॥ ॥ १२ निवेदनं ॥ दुर्गं मदीयं निर्जनगूह्य च निबोध तामुवाच शैलकन्यके ह स्वयम् ॥ श्रृंगारं ॥ वोधयामास देहि भद्रं विविधं ते हरये परमा हितं |रमने ॥ १६४ ॥ अहं ब्रह्मा च विष्णुश्च बलूकं च सनातनम् । वेदैको वेदरहितो विषयान्मूर्तिभेदकः ॥ १६८॥ एका प्रकृतिः सर्वेषां