L
५ १८४/
म. वे. इ. भक्त्या नगरेषु वनेषु च ॥ १२७ ॥ तत्राधिष्ठातृदेवीं त्वां पूजयिष्यंति मानवाः ॥ द्यैर्नानाविधैर्दिव्यैर्बलिभिश्च मुदान्विताः ॐ सं० ४ पू
आ। १२८ ॥ वह्नमिस्पर्शमात्रेण सूतिकामंदिरे शिवे॥ पिता मां तत्र संस्थाप्य त्वामादाय गमिष्यति ॥ १२९ ॥ कंसदर्शन अ° ६
मात्रेण गमिष्यसि शिवांतिकंम् ॥ भारावतरणं कृत्वागमिष्यामि स्वमाश्रमम् ॥ १३०॥ इत्युक्त्वा श्रीहरिस्तूर्णमुवाच च पडा
ननम् ॥ अंशरूपेण वत्स त्वं गमिष्यसि महीतलम् ॥ १३१ ॥ जांबवत्याश्च गर्थे च लभ जन्म सुरेश्वर ॥ अंशेन देवताः
सर्वा गच्छेतु धरणीतलम् । ॥ १३२॥ भारहारं करिष्यामि वसुधायाश्च निश्चितम् । इत्युक्त्वा राधिकानाथस्तस्थौ सिंहासने वरे|ऊ।
| १३३ तस्थुर्देवाश्च देव्यश्च गोपा गोप्यश्च नारद । एतस्मिन्नंतरे ब्रह्म समुत्तस्थं हरेः पुरः॥ पुटांजलिजंगकांतमुवाच विन
यान्वितः ॥ १३८ ॥ ॥ ब्रह्मोवाच ॥ ॥ अवधानं कुरु विभो किंकरस्य निवेदनम् ॥ १३६ ॥ आज्ञां कुरु महाभाग
कस्य कुत्र स्थलं भुवि ॥ भर्ता पातोद्धारकर्ता सेवकानां प्रभुः सदा १३६ स शून्यः सर्वदा भक्त ईश्वराज्ञां करोति यः
ॐके देवाः केन रूपेण देव्यश्च कलया कया १३७ कुत्र कस्याभिधेयं च विषयं च महीतले ॥ ब्रह्मणो वचनं श्रुत्वा
प्रत्युवाच जगत्पतिः ॥ १३८ ॥ यत्र यस्यावकाशं च कथयामि विधानतः श्रीकृष्ण उवाच कामदेवो रौक्मिणेयो
रतिर्मायावती सती ॥ १३९ ॥ शंबरस्य गृहे या च छायारूपेण संस्थिता । वं तस्य पुत्रो भविता नानानिरुद्ध एव चङ
॥ १४ ॥ भारती शोणितपुरे बाणपुत्री भविष्यति । अनंतो देवीगर्भादौहिणेयो जगत्पतिः ॥ ११ ॥
|गर्भसंकर्षान्नाम्ना संकर्षणः प्रभुः ॥ कालिंदी सूर्यतनया गंगांशेन महीतले ॥ १४२ ॥ अर्जुशेनैव तुलसी लक्ष्मणा राज
कन्यका ॥ सावित्री वेदमाता च नाम्ना नाग्नजिती सती ॥ १८३ ॥ वसुंधरा सत्यभामा शैव्या देवी सरस्वती । रोहिणी मित्र
विंदा च भविता राजकन्यका १४८ ॥ सूर्यपत्री रवमाला कलया च जगत्प्रभोः स्वाहांशेन सुशीला च रुचि १८ ॥
१ जगत्रयम्-३० पा° ।
७
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
