पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब. वे. क. ] | तस्थुः प्रांजलयो मुदा ॥ सामवेदोक्तस्तोत्रेण कृतेन च सुरर्षिभिः ॥ ८८ ॥ गत्वा नारायणो देवो विलीनः कृष्णविग्रहे |छ|१ पू. ॥सं० ॥ १७ ५lङ्गतां lद्मा पतिः परमाश्रयं ॥ ९० ॥ ते आजगाम सर्वे विस्मयं चतुर्बाहुर्वनमालाविभूषितः ययुः ॥ ८९ ॥ एतस्मिन्नंतरे । पीतांबरधरः तत्र शातकुंभमयाद्रथात् श्रीमान्सस्मितः । सुमनोहरः अवरुह्य स्वयं ॥ ९१ विष्णुः ॥ मर्वालंकारशोभा पाता च जग |झु |अ० ६ झ|दयः मूर्यकोटिसमप्रभः॥ उत्तस्थुस्ते च तं दृञ्च तुष्टुवुः प्रणता मुने ॥ ९२ ॥ स चापि लीनस्तत्रैव राधिकेशस्य विग्रहे । ते दृढूसँ |ऊ|महदाश्चर्यं विस्मयं परमं ययुः ॥९३॥ संविलीने हरेंगे वेतद्वीपनिवासिनि । एतस्मिन्नंतरे तूर्णमाजगाम त्वरान्वितः ॥ ९७ ॥४॥ शुदस्फटिकसंकाशो नाम्ना संकर्षणः स्मृतः ॥ सहस्रशीर्षा पुरुषः शतसूर्यसमप्रभः ॥ ९६॥ आगतं तुष्टुवुः सर्वे दृझ तं विष्णुविडै ग्रहम् । स चागत्य नतस्कंधस्तुष्टाव राधिकेश्वरम् ॥ ९६ ॥ सहस्रमूर्धा भक्त्या च प्रणनाम च नारद । आवां च धर्मपुत्रौ द्वौ नरङ्क |नारायणाभिधौ ॥ ९७ ॥ लीनोऽहं कृष्णपादाब्जे बभूव फाल्गुनोवरः।। ब्रह्शशेषधर्माश्च तस्थुरेकत्र तत्र वै॥ ९८ ॥ एतस्मिन्नंतरे |४| वेतचामर | |देवा संयुक्तं ददृशू भूषितं रथमुत्तमम् दर्पणान्वितैः ॥ स्वर्णसारविकारं ॥ १०० ॥ सद्रत्नसारकलशसमूहेन च नानारत्नपरिच्छदम् विराजितम् । ९९॥ । मणद्रसारसंयुक्तं पारिजातप्रसूनानां वह्निशुद्धांशुकान्वितम् मालजालेः सुशोभितम् ॥ ॥१०१॥ | |सहस्रचक्रसंयुक्तं मनोयायि मनोहरम् । ग्रीष्ममध्याह्नमार्तडप्रभामोषकरं वरम् ॥ १०२ ॥ मुक्तामाणिक्यवत्राणां समूहेन|ङ झ|समुज्ज्वलम् ॥ चित्रषुत्तलिकापुष्पसरःकाननचित्रितम् ॥ १०३ ॥ देवानां दानवानां च रथानां प्रवरं मुने ॥ यनेन|ऊ| शंकरप्रीत्या निर्मितं विश्वकर्मणा ॥ १०४ ॥ पेचाशद्योजनोषं च चतुर्योजनविस्तृतम् ॥ रेवितुल्यवधूयुक्तेः शोभितं रतिमं |ङ्क इंदिरेः ॥ १०९ ॥ तत्रस्थं ददृशुर्देव रसालंकारभूषिताम् ॥ श्रदग्धस्वर्णसाराणां प्रभामोषकरद्युतिम् ॥ १०६ ॥ तेजःस्वरूपा झु |मतुलां मूलप्रकृतिमीश्वरीम् ॥ सहस्रभुजसंयुक्तां नानायुधसमन्विताम् ॥ १०७ ॥ ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम् । |धृ|" १७ ॥ १ रतितल्पसमायुक्तम्-३० पा० । ।