ब. वे. क. ] | तस्थुः प्रांजलयो मुदा ॥ सामवेदोक्तस्तोत्रेण कृतेन च सुरर्षिभिः ॥ ८८ ॥ गत्वा नारायणो देवो विलीनः कृष्णविग्रहे |छ|१ पू.
॥सं०
॥ १७
५lङ्गतां
lद्मा पतिः परमाश्रयं
॥ ९० ॥ ते आजगाम
सर्वे विस्मयं चतुर्बाहुर्वनमालाविभूषितः
ययुः ॥ ८९ ॥ एतस्मिन्नंतरे
। पीतांबरधरः
तत्र शातकुंभमयाद्रथात्
श्रीमान्सस्मितः । सुमनोहरः
अवरुह्य स्वयं
॥ ९१ विष्णुः
॥ मर्वालंकारशोभा
पाता च जग |झु |अ० ६
झ|दयः मूर्यकोटिसमप्रभः॥ उत्तस्थुस्ते च तं दृञ्च तुष्टुवुः प्रणता मुने ॥ ९२ ॥ स चापि लीनस्तत्रैव राधिकेशस्य विग्रहे । ते दृढूसँ
|ऊ|महदाश्चर्यं विस्मयं परमं ययुः ॥९३॥ संविलीने हरेंगे वेतद्वीपनिवासिनि । एतस्मिन्नंतरे तूर्णमाजगाम त्वरान्वितः ॥ ९७ ॥४॥
शुदस्फटिकसंकाशो नाम्ना संकर्षणः स्मृतः ॥ सहस्रशीर्षा पुरुषः शतसूर्यसमप्रभः ॥ ९६॥ आगतं तुष्टुवुः सर्वे दृझ तं विष्णुविडै
ग्रहम् । स चागत्य नतस्कंधस्तुष्टाव राधिकेश्वरम् ॥ ९६ ॥ सहस्रमूर्धा भक्त्या च प्रणनाम च नारद । आवां च धर्मपुत्रौ द्वौ नरङ्क
|नारायणाभिधौ ॥ ९७ ॥ लीनोऽहं कृष्णपादाब्जे बभूव फाल्गुनोवरः।। ब्रह्शशेषधर्माश्च तस्थुरेकत्र तत्र वै॥ ९८ ॥ एतस्मिन्नंतरे |४|
वेतचामर
| |देवा
संयुक्तं ददृशू
भूषितं रथमुत्तमम्
दर्पणान्वितैः
॥ स्वर्णसारविकारं
॥ १०० ॥ सद्रत्नसारकलशसमूहेन
च नानारत्नपरिच्छदम्
विराजितम्
। ९९॥ । मणद्रसारसंयुक्तं
पारिजातप्रसूनानां वह्निशुद्धांशुकान्वितम्
मालजालेः सुशोभितम्
॥ ॥१०१॥ |
|सहस्रचक्रसंयुक्तं मनोयायि मनोहरम् । ग्रीष्ममध्याह्नमार्तडप्रभामोषकरं वरम् ॥ १०२ ॥ मुक्तामाणिक्यवत्राणां समूहेन|ङ
झ|समुज्ज्वलम् ॥ चित्रषुत्तलिकापुष्पसरःकाननचित्रितम् ॥ १०३ ॥ देवानां दानवानां च रथानां प्रवरं मुने ॥ यनेन|ऊ|
शंकरप्रीत्या निर्मितं विश्वकर्मणा ॥ १०४ ॥ पेचाशद्योजनोषं च चतुर्योजनविस्तृतम् ॥ रेवितुल्यवधूयुक्तेः शोभितं रतिमं |ङ्क
इंदिरेः ॥ १०९ ॥ तत्रस्थं ददृशुर्देव रसालंकारभूषिताम् ॥ श्रदग्धस्वर्णसाराणां प्रभामोषकरद्युतिम् ॥ १०६ ॥ तेजःस्वरूपा झु
|मतुलां मूलप्रकृतिमीश्वरीम् ॥ सहस्रभुजसंयुक्तां नानायुधसमन्विताम् ॥ १०७ ॥ ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम् । |धृ|" १७ ॥
१ रतितल्पसमायुक्तम्-३० पा० । ।
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
