पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इमंबलचक ॥ २ ॥ शुश्राव इंगिं घंटानादं शंखध्वनिं तथा ॥ इरिशष्यं च संगीतं शव मंगलध्वनि ॥ ३ ॥ पवित्रवतीं साध्वीं प्रदीपं माल्यर्पणपें । परिपूर्णतमं कुंभं सूचिलाफलानि च ॥ ॥ ह्वकुरं शंकुधान्यं रजतं कांचनं मधु ॥ ' ॥ ६ ॥ दृण्वं पथि कल्याणं प्राप चैदावनं वनम् ॥ ददर्श पुरतो वृद्धे भांडीरवटमक्षयम्। प्सितम् ॥ सुवेषान्बालकांचेव ॥ ८ ॥ वदतो बलकृष्णेति रुदतश्च शुचान्वितान् ययौ दूरं प्रविश्य नगरं मुदा ॥ ९ ॥ ददर्श नंदशिबिरं रचितं विश्वकर्मणा । मणिरत्नविनिर्माणं मुक्तामाणिक्यहीरकैः ॥ १० परिच्छन्नं मनोरम्यं सद्रत्नकलशान्वितम् ॥ द्वारं चित्रं विचित्राढ्यं डझ च प्रविवेश सः ॥ ११! अद्रुह्य रथाणं त|ऊ| |॥ १४ ॥ आयास्यति वैिलंबेन कृष्णोपनयनार्वा अधि ॥ युष्माकं कुशलं तत्त्वं विज्ञाय विधिपूर्वकम् । १६॥ अहं यास्यामि मथुरां य शोदे शृणु सांप्रतम् ॥ श्रुत्वा मंगलवार्ता च यशोदा रोहिणी मुदा ॥ १६ ॥ ब्राह्मणाय ददौ रत्नं सुवर्णं वस्रमीप्सितम् उद्भवं भोजङ्ग यामास मिष्टान्नं च सुधोपमम्॥ १७॥ मणिश्रेष्ठं च रत्नं च ददौ तस्मै च हीरकम् ॥ वायं च वादयामास भद्रं नानाविधं तथा। ॥ १८ ॥ ब्राह्मणान्भोजयामास कारयामास मंगलम्॥ वेदांश्च पाठयामास परमानपूर्वकम् रा परं विभुम् ॥ नानोपहारैनैवेयैः पुष्पधूपप्रदीपकैः ॥ २० ॥ चंदनैर्वनतांबूलैर्मधुगव्यघृतादिभिः ॥ भवानीं पूजयामास श्रीवृन्दा ॥ २२ ॥ षोडशोपचारैर्द्रव्यैश्च बलिभिर्विविधैर्मुने ॥ महिषाणां शतं शु छागलानां सहस्रकम् ॥ २२ ॥ |वं मुकमादाय पंचकम् । प्राङ्गणेभ्यः स्वूर्णशतं घेतूनां च शतं तथा ॥ २३ ॥ प्रददो दक्षिणां तूर्णं कृष्णकल्याणहेतवे ॥ उदैवे पूज