पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यः पूजिताय गृहेगृहे ॥ १६॥ त्रिवणों विमभक्ताश्च विप्रभोजनतत्पराः॥ ब्राह्मणस्य सुखं ॥ १६ ॥ |र्तनेन इर्षयुक्तास्तदुत्सवे । न देवानां द्विजानां च विदुषां तत्र निंदकाः ॥ १७ ॥नात्मप्रशंसकाः केचित्सर्वं परगुणोत्सुकाः ॥ न शत्रवो जनानां च सर्वे सर्वहितैषिणः ॥ १६८॥ पुरुषा योषितथापि न हि सूखीश्च पंडिताः ॥ न दुःखिनो जनाः सर्वे सर्वेषां रत्न मंदिरम् ॥ १९॥ ॥ न भिक्षुका न रोगार्ताः शोकहीनाश्च हर्षिताः ॥ २९॥ न हि.भूष |णीनाश्च नरा नार्यश्च केचन ॥न पापिनो न धूर्ताश्च न क्षुधार्ता न कुत्सिताः ॥ २१ ॥ जराहीनाः प्राणिनश्च शश्ः ताः । त्यार्द द्वापरेपि च॥ २३ ॥ धर्मकपाच्च प्रथमे कलेश्चापि कृशोऽबलः । दुष्टानां दस्युचौर्याणामंकुरः प्रभवेद्भज ॥२४॥ केचिद्भीताः संगोपिनस्तथा ॥ भीता गुप्ताश्च पुंश्चल्यो भीताश्च पारदारिकाः॥२६॥ धर्मिष्ठानां भयं शश्वदधर्मिष्टाअ कंपिताः । स्वल्पधर्मरता भूपाः स्वल्पवेद्वरता द्विजाः ॥ २६ ॥ व्रतधर्मरताः केचित्सर्वं स्वच्छंदगामिनः॥ यावत्तिष्ठंति तीर्थानि यावत्तिष्ठति साधवः ॥ २७ ॥ यावत्तिष्ठंति आमाणां देवाः शास्त्राणि पूज़नम् । तावत्किचित्तपः सत्यं स्वर्गधर्माश एव च॥ २८ ॥ |धेस्तात गुण एको महानपि ॥ मानसं च भवेत्पुण्यं सुकृतं न हि दुष्कृतम् ॥ २९॥ तीर्थादिके गते तात नष्टो धर्माश एव च ॥ कलरूपश्च धर्मश्च यथा कुह्नां निशाकरः ॥ ३० ॥ ॥ नंद उवाच ॥ |वो भ्राम्यदेवाश्च शास्त्राण्येतानि वसऊ ॥ ३१ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ कलौ दशसहस्राणि इरिस्तिष्ठति मेदिनीम् ॥ देवा षामपि ॥ २३ ॥ अधर्मः परिपूर्णश्च तदंते च कलौ पितः । एकवर्णा भविष्यंति वर्णाश्चत्व्रार एवं च ॥ ३९ ॥ न ईश्व न|ऊ। |हि सत्यं न च क्षमा ॥ स्त्रीस्वीकाररतो नित्यं ग्राम्यधर्मप्रधानतः ॥३८॥। न यज्ञसूत्रं तिलकं ब्राह्मणानां च नित्यशः॥ संध्याशास्रवि