पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज. ३. क. । अयोनिसंभवास्ताश्च धन्या मेना कलाक्ती । इत्येवं कथितं तात गोपनीयं सुदुर्लभम् । वरोयं दत्तस्तुभ्यं च मया च दुर्गया |धृ| स० ४ ८ २०e|छ। युगानां च चतुर्णां च येयं धर्म सनातनम् ।। क्रमेण कृष्ण विस्तीर्णं कृत्वा मां कथय प्रभो ॥ १७॥ कलिशेषे भवेद्यद्यद्रुणदोषं |अ• ९० झतथा ॥ १४॥ श्रीकृष्णस्य वचः श्रुत्वा प्रत्युवाच व्रजेश्वरः । पुनरेव जगन्नाथं तद्रक्तो भक्तवत्सलम्॥ १६ ॥ २॥ नंद उवाच॥४ |कलेस्तथा॥ का गतिर्वा पृथिव्याश्च धर्मस्य प्राणिनां तथा ॥१८ नंदस्य वचनं श्रुत्वा दृष्टः कमललोचनः । कथां कथितुमारेभे /कें |विचित्रां मधुरान्विताम् ॥ १९ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरभागे नारायणनारदसंवादेभगवन्नंदसं छ| छझ्वा |पुराणेषु एकोननवतितमोऽध्यायः परिष्कृताम् ॥ १॥ परिपूर्णतमो ॥ ८९॥धर्मो ॥ श्रीकृष्ण धार्मिकाश्च उवाच कृते ॥ युगे ॥ शृणु ॥ नंद परिपूर्णतमं प्रवक्ष्यामि सत्यं सानंदं परिपूर्णतमा मानसं यथा दया। ॥ । २कथं ॥ रम्यां अतीव सुमधुरौ प्रज्व® । छ| |ऊ|लंदूपा वेदाश्चत्वार एव च ॥ वेदांगापि विविधाश्चेतिहासाश्च संहिताः ॥ ३ ॥ पुराणानि सुरम्याणि पंचरात्राणि पंच च॥ रुचिङ् |राणि सुभद्वाणि धर्मशास्त्राणि यानि च॥ ९ ॥ विप्रा वेदविदः सर्वे पुण्यवंतस्तपस्विनः ॥ नारायणं ते ध्यायंति तन्मूनस्का जपंतिश्च च । ब्राह्मणाः क्षत्रिया वैश्याश्चतुर्वर्गीय वैष्णवाः शूद्रा ब्राह्मणभृत्याश्च सत्यधर्मपरायणाः ॥ ६ ॥ राजानो धार्मिकाश्चैव प्रजा |पालनतत्पराः॥ ग्रहेत्येव प्रजानां च षोडशांशकूरातृपाः ॥७॥करशून्या विप्राश्च पूज्याः स्वच्छंदगामिनः॥ संततं सर्वसस्याया| । कुरलाधारा वसुंधरा ॥८॥ गुरुभक्ताश्च शिष्याश्च पितृभक्ताः सुतास्तथा ॥ योषितः पतिभक्ताश्च पूतिव्रतपरायणः ॥९॥ऋतौ संभोगिनःसँ इस न ढीलुब्धा न लंपटः ॥ न भयं दस्युचौयणां न तूत्र पारदारिकाः ॥ १० ॥ तरवः पूर्णफलिनः पूर्णक्षीराश्च धेनवूः ॥ बळ्झ वन्तो जनाः सर्वे दीर्घः सौंदर्यसंयुताः ॥ ११ ॥ लक्षवर्षायुषः केचित्पुण्यवंतो ह्यरोगिणः॥ यथा विप्रा विष्णुभक्तास्त्रिवर्णा विष्णुसे विनः ॥ १२॥ जलपूर्णा नदा नबः संततं कंदरास्तथा ॥ तीर्थपूताश्चतुर्वर्णास्तपःपूता द्विजातयः ॥ १३ ॥ मनःपूताश्च निलिलाङ्ग२०८ खलीनं जगत्त्रयम्॥ सत्कीर्तिपरिपूर्ण च यशस्यं मंगलान्वितम् ॥ १४ ॥ पितरः सर्वकालेषु तिथिकालेषु देवताः । सर्वकालेष्वतिश्च