पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. इ. ॐ कवासदं जैसी संबंसिद्धिप्रदं वरम् ॥ स्तोमराजप्रपठनात्प्रसन्ना पार्वती सदा॥ १९॥ लोभमोहकामक्रोधकर्ममूलनिकृतनम् । बल छु& छ| सं० ४ बुद्धिकरं चैव जन्ममृत्युविनाशनम् ॥ ६० ॥ धनपुत्रश्रियाश्रमिसर्वसंपत्प्रदं नृणाम् ॥ शोचुःखहरं चैव सर्वसिद्धिप्रदं वरम् ॥४॥ अ०॥ ९१ ॥ स्तोत्रराजप्रपठनान्महावंध्या प्रसूयते ॥ बंधनान्मुच्यते दुःखी भयान्मुच्येत निश्चितम् ॥ ५२॥ रोगाद्विमुच्यते रोगी |झ २००७ | ब•८८ छ|दरिद्र धनी भवेत् ॥ दावाग्निमध्ये न मृतो मनः पोतो महार्णवे॥ ३ ॥ दस्युग्रस्तो रिपुग्रस्तो हिंस्रजंतुसमन्वितः॥ स्तोत्रेणानेन |छु। छवश्यैदृ कल्याणं लभते नरः ॥ ६८ ॥ तेजसानां यथा रत्नमाश्रमाणां द्विजो यथा॥ नदीनां च यथा गंगा मंत्राणां प्रणवो यथा ॥|४ छ| वै तुलसीसर्वपत्राणां धराणांच वसुंधरा॥ पुष्पाणां पारिजातं च काष्ठानांचंदनं यथा ॥६३॥ विष्णुपूजा च तपसां व्रतेष्वेकादशी ॐयथा ॥ ज्ञानिनां च यथा शंभुः सिदानां च गणेश्वरः॥९७देवानां च यथा विष्णुर्वेदाः शास्त्रेषु तंत्रतः॥ देवीनां च यथा दुर्गा शताओं झ|नां कमला यथा॥ १८ सरस्वती च विदुषां राधिका सुन्दरीषु च ॥ तथा स्तोत्रेष्विदं स्तोत्रं नातः परतरं व्रज ॥ ६९ ॥ पुराझ कुवत्तं ब्रह्मणे च पुष्करे सूर्यपर्वणि ॥ दैत्यप्रस्ताय भीताय सर्वदुर्गहरं परम् ॥ ६० ॥ शिवाय शत्रुग्रस्ताय ददौ ब्रह्मा मदाज्ञया ॥झ शिवष सनकादिभ्यः पुरा दुर्वाससे ददौ ॥ ६१ ॥ सनत्कुमारो भगवान्कृपया गौतमाय च ॥ पुलहाय पुलस्त्याय ददौ चांगिरसेट्स कुमुदा ॥ ६२॥ तथा चंद्राय सूर्याय सूर्ययापि यमाय च ॥ यमय चित्रगुप्ताय कृपया च पुरा ददौ ॥ ६३ ॥ नित्यं पठिष्यसि स्तोत्रं छ। ॐ गोलोकगमनाय वै ॥ साक्षात्पश्यसि भो तात तामेव पार्वतीमिह ॥ ६८ ॥ यस्मै कस्मै न दातव्यं पापिने गोपनं कुरु ॥ नारायण छु। | शहाणं भकाय सूपकाराय शांताय शुश्रादान्नभोजिने विदुषे तथा ॥ ६५॥ ॥ कन्याविक्रयिणे सर्वज्ञाय च विप्राय चैव ब्राह्मणाय प्रदातव्यं प्रयत्नतः विशेषतः "॥ विप्राय ६७ वृषवाद्य ॥ सर्वसिदिं वृषलीपतये च लभते तथा सिदस्तोत्रो ॥ ६६ ॥४ छ। ॐस्य X|दशायुतजपेनेव सिद्धस्तोत्रो भवेन्नरः ॥ ६८॥ अग्निस्तंभं जलस्तम्भं मृत्स्तंभं मनसस्तथा ॥ अश्वमेधसहस्रच पृथिव्याध झ॥|२२०७ .७ ॥ प्रदक्षिणात्॥ ६९॥स्तानाच सर्वतीर्थानां स्तोत्रमेतच पुण्यदम् ॥ दत्तं तुभ्यं मया तात मम प्राणसमं व्रज ॥७०॥ स्तवनं कुरु पावें||