पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० ८८ . ३. ४. ३६निर्गुणः परात्परः ॥ ७॥ सं० ४ उ. ॐतनम्।eरणत्रस्तेन विधुनाशंकरेण पुरा कृतम् । नारायणोपदेशेन प्रेरितेन च ब्रह्मणा ॥९॥ शत्रुप्रस्तं शिवं दृश्वास ब्रह्माणमुवाचॐ ॥२०६॥ |इ उवाच शंकरं ब्रह्मा रथस्थं पतितं रणे ॥ १०॥ शूरसंकटशांत्यर्थं दुर्गा ङ्गतिनाशिनीम् ॥ मूलप्रकृतिमाद्यां तां स्तौहि ब्रह्मस्व|४| अ अहपिणीम् ॥ ११ ॥ इरिणा प्रेरितोहं च त्वां वदामि मुरेश्वर ॥ विना शक्तिसहायेन को वा के जेतुमीश्वरः ॥ १२॥ ब्रह्मणश्च वचःड्ड |श्रुत्वा दुर्गा सस्मार शंकरः ॥ पुटजलिपरो भूत्वा भक्तिनम्रात्मकंधरः ॥ १३ ॥ नातः पादौ च प्रक्षाल्य धृत्वा धौते च वाससी ॥ आचांतः कुशइस्तश्च शुचिर्विष्णु च संस्मरन्॥ १६॥ ॥ श्रीमहादेव उवाच ॥ ॥ क्षरक्ष महादेवि दुर्गे दुर्गतिनाशिनि ॥ मां ङ भक्तमनुरक्तं च शत्रुअस्ते कृपा मयि॥ १९ ॥ विष्णुमाये मंदभागे नारायणि सनातनि । ब्रह्मस्वरूपे परमे नित्यानंदस्वरूपिणि छ। | ॥ १६ ॥ त्वं च ब्रह्मादिदेवानामंबिके जगदंबिके । त्वं साकारे च गुणतो निराकारे च निर्गुणात् ॥ १७ ॥ मायया पुरुषस्त्वं छ। च मायया प्रकृतिः स्वयम् । तयोः परं ब्रह्म परं त्वं बिभर्षि सनातनि ॥ ८॥ वेदानांजननी वी च सावित्री च परात्परा । वैकुंठे कें च महालक्ष्मीः सर्वसंपत्स्वरूपिणी ॥ १९ ॥ मर्यलक्ष्मी क्षीरोदे कामिनी शेषशप्तयिनः ॥ स्वर्गे स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीचेच्छु भूतले ॥ २०॥ नागादिलक्ष्मीः पाताले ग्रहेषु गृहदेवता ॥ सर्वसस्यस्त्ररूपा त्वं सर्वेश्वर्यविधायिनी ॥ २१ त्वं ब्रह्मण सरस्वती ॥ प्राणानामधिदेवी त्वं कृष्णस्य परमात्मनः ॥ २२॥ गोलोके च स्त्रयं राधा श्रीकृष्णस्यैव वक्षसि । गोलोकाधिष्ठित्स देवी वृन्दावनवने वने ॥ २३ ॥ श्रीरामंडले रम्या वृन्दावनविनोदिनी लीति च ॥२४ ॥ व्रकन्या कुत्रकल्पे कुत्रकल्पे च शैलजा । देवमाता दितिस्त्वं च सर्वाधारा वसुन्धरा ॥ २९॥ त्वमेव गंगा आँ तुलसी वं च स्वाहा स्वधा सती॥ वदंशांशांशकळ्या सर्वदेवादियोषिः ॥ २६ ॥ स्त्रीरूपं चातिपुरुषं देवि वै च नपुंसकम् ॥lछु वृक्षाणां वृक्षरूपा त्वं सृष्टा चांकुररूपिणी ॥ २७॥ वह्नौ च दाहिका शक्तिर्जले शैत्यस्त्ररूपिणी ॥ सूर्यं तेजस्वरूपा च प्रभारूप /&/Y°६४