पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|€ न दीयते । एकरानेयतीते तु तदानं द्विवृणं भवेत् ॥ ७१ ॥ मासे शतगुणं प्रोक्तं द्विमासे तु सहस्रकम् । संवत्सरे व्यतीते तु स दाता नरकं यजेत् ॥ ७३ ॥ वर्षाणां च सहस्र च सूत्रकुंडे निपत्य च ॥ ततपुडालतां याति व्याधियुक्तश्च |पातकी ॥ ७३ ॥ दात्रा न दीयते दानं ग्रहीत्रा चेन्न गृह्यते । उभौ तौ नरकं प्राप्तौ वर्षाणां च सहस्रकम् ॥ ७७ ॥ ॐ यजमानश्च चांडालो ब्राह्मणस्तत्पूरोहितः तौ च पापिनौ कर्मणः फलात् ॥ ७६ ॥ सर्वे देझ|छ। झ|मुनयो जहसुर्विस्मयं ययुः । विस्मयं च ययौ नंदस्तत्याज पुत्रभावकम् ॥ ७६ ॥ रुरोद च सभामध्ये लज्जाहीनः ॐ|ञ्चाकुलूः । त्य मोमितीत्युक्त्वा बोधयामास पार्वती ॥ ७७ ॥ श्रीनंद उवाच ॥ ॥ अमूल्यरत्नं माणिक्यं यथाङ |ञ्जन्मनो गृहे ॥ स्थितं तेन च देवेश तथाहं वंचितः प्रभो ॥ ७८ ॥ ममापराधं भगवन क्षमस्व प्रकृतेः पर ॥ यास्यामि न । झ|पुनर्गेहं गोकुलं नमुनातटम् ॥ ७९॥ वृंदावनं तथावासं क्रीडावासं गदाग्रज ॥ तत्सर्वं च यशोदाया गोपिकांतिकमेव च’ |च सभामध्ये पूर्ण संप्राप नारद ॥ क्रोडे कृत्वा जगन्नाथो बोधयामास तत्क्षणम् ॥ ८२॥ ॥ इति श्रीत्रह्मवैवर्ते महापुराणे श्रीकृष्ण४ जन्मखंड उत्तरार्धे नारायणनारदसंवादे भगवर्नदसंवादे सप्ताशीतितमोऽध्यायः ॥ ८७ ॥ श्रीकृष्ण उवाच। । चेतूनं कुरु हे तात|। ताते चेतनं कुरु । जलबुदवत्सर्वं संसारं सचराचरम् ॥ १ ॥ त्यज मोहं महाभाग मायां स्तौहि परात्पराम् । ब्रह्मस्वरूप परमां ॐ सर्वमोहनिकृतनीम् ॥ मुक्तिप्रदां मंडभागां विष्णुमायां सनातनीम् ॥ २॥ त्रिपुरस्य वधे घोरे महायुद्ध भयाकुले ॥ येन स्तोत्रेण आनंद उवाच। सर्वविषविनाशाय दुःखप्रशमनाय च॥ विभूतये च यशसे नृणं वांछितसूिदय स्तोत्रमेकं महादेव्या जगन्मा एवम" पर गतिनाशिन्या गोपथ बनाम " " हेरेि महो विनतास अप भवनस्य " पान बनवले जाऊ