पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के. कई ४ सप्तसागरः ॥ ४॥ धन्यासि वसुधेयुक्त नामेवेत्युवाच सां। धन्योनतो ममाधारः कृष्णांशो नागरा भुः ॥९१॥ संवत्रभङ्क सं० ४ ३ ..|मध्येहं मूर्ति ये च सर्षपः धन्योसि रेषेत्युक्तोयं धन्यूनामुवाच॥दश धन्यः कूम मण्धारो गच्छ तत्रैव चुने धन्योसि झ. ८७ २०॥ | अ०८७ |कूर्मेत्युकोयं नाहं धन्योस्मि वे मुने ॥ ६३ ॥ वायुना धार्यमाणोहं मत्तो धन्यतमश्च सः ॥ धन्योसीत्युक्तः पवनो धन्यो नाहमुवाच |° झ||सः॥ धन्यश्च भगवान्ब्रह्मा विधाता जगतामपि ॥९४॥ धन्योसि तत्र धाता च धन्यो नाहमुवाच सः ॥ धन्यो महेश्वरो देवोछ योगींद्राणां गुरोर्गुरुः ॥९८॥ सर्वाराध्यः सर्वपूज्यो धर्मरूपः सनातनः॥ कालकालश्च संहर्ता स्वयं मृत्यंजयः प्रभुः ॥ धन्योसि तत्रऽ शंभुश्च धन्यो नाहमुवाच सः ॥ ९६ ॥ सर्वादौ पूजनं यस्य ज्ञानिनां च गुरुः ॥ धन्यो गणेश्वरो देवो देवानां प्रवरः परः ॥५७॥|3| सिडैजेषु मुनीनेषु देवेंद्रेषु श्रुते शृतम् ॥ योगींद्रेषु च प्राज्ञेषु न गणेशात्परः पुमान् ॥५८॥ निम्नगासु यथा गंगा तीर्थेषु पुष्करं यथा ॥४ ||वेदप्रणिहितो धम धर्मस्तद्विपर्ययः ॥६९॥ वेदो नारायणः साक्षाद्वयं पूज्या व्यवस्थया ॥ तस्माच्छास्राणि सर्वाणि पुराणानि च|दें। ज्ञ| संति वे ॥ ६० ॥ तस्मान्निरूपितो धर्मवेतिहासश्च संहिताः । तस्माद्धन्याश्च ते वेदा वदंत्यत्र मनीषिणः ॥ ६१ ॥ यूयं धन्याश्च |मान्याधेत्युक्ता वेदा मया ततः ऊचुस्ते न वयं न्या यज्ञसंघश्च सांप्रतम् ॥ ६२ ॥ वयं व्यवस्थाकर्तारो यज्ञयुः फलदः स्वयम् ॥|| तस्मादन्यः स एवापि गच्छगच्छ महामुने ॥ ६३ ॥ धन्योसि यज्ञसंघोसीत्युक्तस्तत्र मया विभो ॥ -चुस्ते न वयं धन्या ४ धन्यं कर्म शुभं मुने ॥ ६७ ॥ शुभकर्मासि धन्यं त्वं नाहं धन्यमुवाच तत् ॥ कर्मणां फछदाता यः कुर्महेतुश्च सांप्रतम् ॥ ६९."झ्। धातुर्वधाता भगवान्सर्वादिः सर्वकारकः ॥ श्रीकृष्णः परमात्मा च धन्यो मान्यश्च निश्चितम् ॥ ६६ ॥ धर्मालयं ततो गत्वां न डद्वा जगीश्वरम्॥ ,मथुरामागतं द्रष्टुं परिपूर्णतमं प्रभुम् ॥ ६७ ॥ यज्ञानां तपसां चैव व्रतानां शुभकर्मणाम् ॥ ईश्वरं फलदाउँ वरं परमात्मानमेव च ५.६८ ॥ झारणं कारणानां च ब्रह्मादीनां पुसरम् ॥ धन्योसीति मयोल दक्षिणाभिः सहेति चॐ॥२०५॥ | ६९ ॥ इत्युक्तेन भगवता कथितं सर्वकारणम् । दक्षिणाभिश्च फलदो हतयज्ञो झदक्षिणः ॥ ७०॥ दक्षिणा विप्रमुद्दिश्य तत्काले कैं।