पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदः क ते वेदे निरूपितः ! साक्षिणो मुनयषेत्र धर्मः सर्वत्र एव च ॥ साक्षिणो मम वेदाश्च रविचंद्रौ च सांप्रतम् ॥ ३२ ॥ ॥ | वाचं सत्यं वदसि विथैव त्वमेव वैष्णवाग्रणीः ॥ स्वागतं कुशलं शश्वकिन्निमित्तमिहागतः॥३३ ॥ ॥ सनत्कुमार उवाच ॥ ४॥ छ|श्रूयतां मुनयः सर्वे सांप्रतम् ॥ अहो येन निमित्तेन चातिशीघ्रमिहागतः ॥ ३४ ॥“ ॥ श्रीकृष्ण उवाच ॥ । ४॥ . नतम ॥ सर्वं जानासि सर्वज्ञ त्वमेव विदुषां वर ॥ ३८॥ ॥ सनत्कुमार उवाच ॥ ॥ धन्योसि छ|भगवञ्छश्वन्मान्योसि जगतामपि ॥ सर्वेश्वरेश्वरोसि त्वं त्वत्परो नास्ति विश्वतः ॥ ३६ ॥॥ श्रीकृष्ण उवाच ॥ ४ यज्ञानां च व्रतानां च तपस्यानां द्विजेश्वर ॥ सततं फलदाताहं दक्षिणाभिः सहेति च॥३७॥इति श्रुत्वा कुमारश्च जवेन प्रययौ च ते ॥“ छु|मवाश्चर्यं च वचनं वारयामास तेपि तम् ॥ ३८ ॥ ॥ ऋषय ऊवतुः ॥ ॥ हे सिडेंद्र मूहाभाग कुमार करुणामय ॥ काशंकिङ्ग् |तकथा प्रोक्ता भयात्कृष्णसंनिधौ ॥ ३९ ॥ किं पुत्र दृष्टमाश्चर्यं श्रुतं किमपि कुत्रचित् । अतीव कृस्ना विस्तीर्णमस्माकं वक्तुमर्हसि ॥डै। ॐ |॥ ४० ॥ एतस्मिन्नंतरे ब्रह्म पार्वत्या सह शंकरः । अनंतश्चापि धर्मश्च श्रीसूर्यश्च निशाकरः॥ ३१ ॥ आदित्या वसवो रुद्रा दिक्पा |हुँ। ॐ|लाद्यश्च देवताः ५ श्रीकृष्णं सहसोत्थाय संभाव्य च पृथक्पृथक्रु ॥ ४२ ॥ मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥ प्रणेमुक्षयः ॥४॥ छ|सवें शेषं शंभं विधिं शिवाम् ॥ ४३ परस्परं च संभपा बभूव द्विजदेवयोः । समुवासासने मध्ये कुमारः कनकप्रभः । कथां कथितु/छे कुमारेमें संसदि द्विजदेवयोः ॥ १९ ॥ ॥ सनत्कुमार उवाच ॥ मया गतश्च गोलोको न दृष्टो राधिकापतिः । ततो गतं च वैकुंठ|कें |तत्र नास्ति "चतुर्मुः ॥ ६६ ॥ ततो गतश्च क्षीरोदस्तत्र नास्ति हरिः स्वयम् ॥ परिश्रतो विषण्णश्च स्नातं क्षीरोदधेस्तटे ॥ १६ ॥ |छै। |विस्तीर्णवालुकामध्ये कच्छकं शतयोजनः ॥ भीतश्च कंपितस्तत्र दृष्टो दुःखी च शुष्कितः ॥ ३७ ॥ निसा चै। छरितो राघवेण मीनेन च महात्मना ॥ धन्योसीति मयोक्तश्च नाहं धन्य उवाच सः ॥ ८॥ क्षरोदः सागरो घन्यो जंतवो यत्रङ्क ॐ|मदिखाः! भतो महोत्तराभाषि प्रसंख्याम महामुने ॥ ६९ ॥ भवान्धन्योसि क्षीरोद तेनोक्तो नाहमेव च॥ धन्या वसुंधरा देवी यत्रैव चैं। "