पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वे. ४ श्रीवंशीवदनस्य च ॥ किशोरगोपवेषस्य परिपूर्णतमस्य च॥ ३९॥। तस्य भाया स्वयं राधा महालक्ष्मीः परात्परा ॥ ह्मस्वरूपा सं• ४ के. परमा परमात्मानमीश्वरम् । ४५॥ भजते सततं शांतं सुरम्यं श्यामसुन्दरम् । कोटिकंर्पसौंदर्यनिदितं सुकलेवरम् ॥ ११॥ अम्॥४ २००५ ॐ अ• ८६९ स्यलाभरणं सत्यं च नित्यविमदम्। पीतांबरधरं रम्यं दातारं सर्वसंपदाम् ॥ ४२॥ श्रीकृष्णश्च द्विधारूपो द्विभुजश्च चतुर्मुहुः ॥४ चतुर्युजश्च वैकुंठे गोलीके द्विभुजः स्वयम् ॥ ४३ ॥ यन्निमेषो भवेदे ब्राह्मणः पतनेन च पंचविंशत्सहत्रेण युगेनेंद्रस्य पातनम्॥ङ्ग | ४४ ॥ चर्तुदद्वावच्छिन्नकालेन ब्रह्मणो दिनम् । तावतीति निशा तस्य विधातुर्जगतामपि॥ ८८॥ एवं त्रिंशद्दिनैमांसं द्विषदके |मासि वर्षकम् ॥ एवं शतायुस्तस्यैव निबोध बोधतत्परम् ॥ १६ ॥ यावजीवनपर्यतं सेवंते सनकादयः॥ कल्पानां कोटिकोटिं च तन्न साध्यश्च यो विभुः ॥३७॥ सहस्रवतः शेषश्च सेवते च पेत्सदा ॥ दिवानिशं च यं भक्त्या कल्पकोटिशतं शतम् ॥ ६८॥ तन्न साध्यो हितकरो दुराराध्यःपरात्परः । ब्रह्मा ब्रह्मस्वरूपं तं भजेजन्मनिजन्मनि ॥४९॥ वनैश्चतुर्भिः सततं स्तौति नित्यं सनातनम्झ विवे निर्वचनीयश्च वेदानां जनको विधिः॥ ८० ॥ विधाता फलदाता च दाता च सर्वसंपदाम् । तन्न साध्यो हि भगवान्कालकालांत ॥६१॥ संहारकर्ता जगतां कलया रुद्ररूपः । स स्तौति पंचवीस्तु कोन्योन्यस्यापि का कथा॥६२॥ तत्परस्य प्रियो ऊँ बँदे भगवतः श्रुणु ॥ सर्वशक्तिस्वरूपा सा दुर्गा दुर्गतिनाशिनी ॥ ६३ ॥ ब्रह्मस्वरूपा परमा मूलप्रकृतिरीश्वरी ॥ नारायणी वैष्णवी सा सनातनी ॥ ९४॥ यन्मायया जगद्धांतमनित्ये भ्रमते सदा । सा स्तौति भक्त्या ये देवं वृदेष्यंगे दिवानि। शम्॥ १९॥ स्तौति भक्त्या स्वशक्त्या च गजवक्त्रः षडाननः॥ ध्यायतेयं गणेशश्च सर्वादौ यस्य पूजनम्॥ ५६ ॥ च बुरोर्गुरुः । सिद्धेषु च देवेंद्र योगीदं ज्ञानिनां गुरौ॥९७॥ न गणेशात्परो विद्वान्गणेश मुराधिपः॥ सरस्वती ॥ स्तोतुमशका परमेश्वरी ॥ ६८॥ दिवानिशं पापजं भक्त्या पद्म न सेवते ॥ यत्कटाक्षाजगत्सर्वं परिपूर्णतमं शिवम् ॥६९॥ २० सूर्यस्तपति यद्याव । वर्षतींद्रो दहत्यग्निर्भूत्युरति जंतुषु ॥ ६० ॥ पृथिवीसेवया यस्य सर्वाधारा वसुंधरा ॥ झ|