|
१. वै. क. के यूररत्ननूपुरभूषितैः । सद्रत्नाककिणीजालैर्मध्यदेशविभूषितैः ॥ ९७ ॥ रत्नकुंडलयुग्मेन गंडस्थलविराजितैः ॥ प्रफुल्लमाल | खं० ४ पू.
॥ छ|तीमालाजालैर्वक्षस्थलोज्ज्वलैः। ९८ ॥ शरत्पार्वणपझानां प्रभां मुष्णन्मुखेंदुभिः ॥ पारिजातप्रस्रनानां मालाजालेन वेष्टितैः॥
। १३ |S अ० ५
"ॐ ६९॥ पक्वबिंबाधरोष्ठेश्च स्मेराननसरोरुहैः॥ पक्कदाडिमबीजाभिः शोभितैर्दतपंक्तिभिः ॥ ६० ॥“ चारुचंपकवर्णाभिर्मध्यस्थल
ॐ|कृशैर्मुने ॥ गजमौक्तिकयुक्ताभिर्नासिकाभिवराजितैः ॥ ६१ ॥ खगेंद्रचारुचंचूनां शोभामुष्णाभिरेव च ॥ गजेंद्रगडकठिन|
४|स्तनभारभरानतैः ॥ ६२॥ पीनश्रोणिभरातैश्च मुकुंदपदमानसैः ॥ निमेषरहिता देवा द्वारं च ददृशुश्च ताः ॥६३॥ सद्रलमणिरत्नैश्च
वेदिकायुग्मशोभितम् ॥ इरिन्मणीनां स्तंभानांसमूहैः संयुतं सदा ॥ ६४ ॥ सिंदूराकारमणिभिर्मध्यस्थलविराजितैः ॥ पारिजात =
|ङ|प्रस्नानां मालाजालैर्विभूषितम् ॥ ६६ ॥ तत्संस्पर्शगंधवाहैः सर्वत्र सुरभीकृतम् । दृष्ट्वा तत्परमाश्चर्यं राधिकाभ्यंतरं सुराः ॥ ६६ ॥|४
ॐ श्रीकृष्णचरणांभोजदर्शनकमनोरथाः । ताः संभाष्य ययुः शीनिं पुलकांचितविग्रहाः ॥ ६७ ॥ भक्त्युद्रेकादश्रुपूर्णाः किंचिन्नम्रात्मे |
झ|कंधराः । आरात्ते ददृशुर्देवा राधिकाभ्यंतरं वरम् । ६८॥ मंदिराणां च मध्यस्थं चतुःशालं मनोहरम् ॥ अमूल्यरत्नसाराणां
सारेण रचितं परम् ॥ ६९ ॥ नानारत्नमणिस्तंभैर्वत्रयुक्तैश्च भूषितम् ॥ पारिजातप्रसूनानां मालाजालैर्विराजितम् ॥ ७० ॥
छै|मुक्तासमूहैर्माणिक्यैः श्वेतचामरदर्पणैः ।। अमूल्यरत्नसाराणां कलशैर्दूपितं मुने ॥ ७१ ॥ पट्टसूत्रग्रंथियुक्तश्रीखंडपल्लवान्वितैः ॥||
ॐ|मणिस्तंभसमूहैश्च रस्यप्रांगणभूषितम् ॥ ७२॥ चंदनागुरुकस्तूरीकुंकुमद्रवसंयुतम् ।। शुक्लधान्यशुक्लपुष्पप्रवालफलतंडुलैः ॥ ७३ ॥३
झापर्णर्वाक्षतैर्लाजैर्निमेछनविभूषितैः ॥ फलयुक्तै रत्नकुंभैः सिंदूरकुंकुमान्वितैः ॥ ७८ ॥ पारिजातप्रसूनानां मालायुक्तेर्विराजितम् ।
शप्रसूनातंर्गधवाहैः सर्वत्र सुरभीकृतम् ॥ ७६ ॥ सर्वानिर्वचनीयं च यद्भव्यमनिरूपितम् । ब्रह्मांडे दुलभं यद्यद्वस्तुभिस्तैर्विण्डं
ॐ|जितम् ॥ ७६ ॥ पारिजातप्रसूनानां मालाजालैः सुशोभितम् । रत्नशय्यासु ललिताः सूक्ष्मवस्रपरिच्छदाः ॥ ७७ ॥ कोटिशो|॥ १३ ॥
१ नम्रास्य-३° पारे ।
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
