कृपस्य च ॥ यो राजा तच्छतगुणः स एव मंडलेश्वरः ॥ १८॥ तत्तद्दशगुणो राजा राजेंद्रः परिकीर्तितः ॥ राजेंद्राणां पंचख्षी नित्यंछ
३ केदारसंसदि ॥ १९ ॥ अमूल्यरत्नमाणिक्यं मुक्ताहारं मणीश्वरम् ॥ गजरत्नमश्वरत्नं केदाराय करं ददौ२० ॥ कमला कलया ४
"
जाता यज्ञकुंडसूझुद्रवा वह्निदांशुकाघाना रत्नभूषणभूषिता ॥ २१॥ कासुकी कामिनीश्रेष्ठा कन्या कुमललोचना ।। कन्याङ्क
स्मि ते महाराजेत्युवाच नृपतिं च सा ॥ २२॥ राजा संपूज्य तां भक्त्या तस्थौ पत्नीं समर्य च ॥ सा विज्ञाय प्रमुं तातं कृत्वा च =
ॐ|विनयं मुदा ॥२३॥ ययौोgण्यवनं रम्यं तपसे यमुनांतिकम् । तत्तपस्यावनं यस्मात्तस्माद्युदावनं स्मृतम् ॥२५तपसा वरयामास मां|ङ
वरं च वरंवरम् ॥ ब्रह्मा ददौ वरं तस्यै पथात्कृष्णं लभिष्यसि ॥ २६ ॥ सा चैकदा नदीतीरे वसंते सस्मिता सती ॥ शयाना पुष्पशङ
य्यायां रत्नाभरणभूषिता ॥ २६ ॥ ब्रह्म परीक्षितुं यांतः साध्वों च सुमनोहराम् ॥ ददर्श कन्या रहसि युवानं पुरुषं परम् ॥२७ चंद
४ नोक्षितसर्वांगं रत्नभूषणभूषितम्॥ सस्मितं कामुकं रम्यं रमणीनां च वांछितम् ॥ २८ ॥ यथा षोडशवर्षीयं कुमारं कनकप्रभम् ॥४
|कोटिकंदर्पलीलाभं पीतांबरधरं वरम् ॥ २९॥ शरत्पार्वणचंद्रस्यं शरत्पद्ममुलोचनम् ॥ दृष्ट्वा तं च समुत्थाय वासयामास सन्निधौ॥
॥ ३० ॥ पूजा चकार भक्त्या च फलं मूलं ददौ मुदा॥ सुवासितं जलं दत्त्वा प्रणनाम मुदान्विता ॥ ३१ ॥• पूजां गृहीत्वा सुदितः|”
छु। साद्रां तामुवाच ह ॥ विप्ररूपी च भगवान्प्रज्वलन्ब्रह्मतेजसा ॥ कासुकीनां च काम्यं च सतीनां दुष्करं व्रज ॥ ३२॥ धर्म ऊं
झ|उवाच॥॥ भवती कस्य कन्या वा किं ते नाम मनोहरे ॥ किं करोषि रहस्येव तन्मे कथितुमर्हसि ॥ ३३ ॥ कस्य हेतोस्तपस्या
ॐ ते किं वा वांछसि सुन्दरि । वरं वृणीष्व भद्रं ते यत्ते मनसि वांछितम्॥ ३४॥॥ छंदोवाच ॥ ॥ विप्र ग केदारकन्याहं बँदा हुँदावनेछु
आस्थिता
ते प्रज्ञेनं। ब्राह्मण
तपः करोमि
॥ ३६ रहसि
॥ ॥ चेतृयामि
धर्म उवाच हरिं ॥ पतिम्
॥ निरीहमवितक्यं
॥ ३४ ॥ युदि च दातुं
परमात्मानमीश्वरम्
समर्थासि देहि मे ॥•निर्गुणं
वांछितं वरम्
च निराकारं
॥ असमसि
भक्तानुग्रहविग्रहम्
चेद्च्छ किंॐ
॥। ॐ
|ऊ|॥ ३७॥खमा तं पर्त इन विना लक्ष्मीं सरस्वतीम् । चतुर्युजस्य दे भार्ये हरे वैकुंठाथिनः ।। ३८ ॥ गोलोके ब्धुिजस्यापि ॐ
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४१९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
