पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृपस्य च ॥ यो राजा तच्छतगुणः स एव मंडलेश्वरः ॥ १८॥ तत्तद्दशगुणो राजा राजेंद्रः परिकीर्तितः ॥ राजेंद्राणां पंचख्षी नित्यंछ ३ केदारसंसदि ॥ १९ ॥ अमूल्यरत्नमाणिक्यं मुक्ताहारं मणीश्वरम् ॥ गजरत्नमश्वरत्नं केदाराय करं ददौ२० ॥ कमला कलया ४ " जाता यज्ञकुंडसूझुद्रवा वह्निदांशुकाघाना रत्नभूषणभूषिता ॥ २१॥ कासुकी कामिनीश्रेष्ठा कन्या कुमललोचना ।। कन्याङ्क स्मि ते महाराजेत्युवाच नृपतिं च सा ॥ २२॥ राजा संपूज्य तां भक्त्या तस्थौ पत्नीं समर्य च ॥ सा विज्ञाय प्रमुं तातं कृत्वा च = ॐ|विनयं मुदा ॥२३॥ ययौोgण्यवनं रम्यं तपसे यमुनांतिकम् । तत्तपस्यावनं यस्मात्तस्माद्युदावनं स्मृतम् ॥२५तपसा वरयामास मां|ङ वरं च वरंवरम् ॥ ब्रह्मा ददौ वरं तस्यै पथात्कृष्णं लभिष्यसि ॥ २६ ॥ सा चैकदा नदीतीरे वसंते सस्मिता सती ॥ शयाना पुष्पशङ य्यायां रत्नाभरणभूषिता ॥ २६ ॥ ब्रह्म परीक्षितुं यांतः साध्वों च सुमनोहराम् ॥ ददर्श कन्या रहसि युवानं पुरुषं परम् ॥२७ चंद ४ नोक्षितसर्वांगं रत्नभूषणभूषितम्॥ सस्मितं कामुकं रम्यं रमणीनां च वांछितम् ॥ २८ ॥ यथा षोडशवर्षीयं कुमारं कनकप्रभम् ॥४ |कोटिकंदर्पलीलाभं पीतांबरधरं वरम् ॥ २९॥ शरत्पार्वणचंद्रस्यं शरत्पद्ममुलोचनम् ॥ दृष्ट्वा तं च समुत्थाय वासयामास सन्निधौ॥ ॥ ३० ॥ पूजा चकार भक्त्या च फलं मूलं ददौ मुदा॥ सुवासितं जलं दत्त्वा प्रणनाम मुदान्विता ॥ ३१ ॥• पूजां गृहीत्वा सुदितः|” छु। साद्रां तामुवाच ह ॥ विप्ररूपी च भगवान्प्रज्वलन्ब्रह्मतेजसा ॥ कासुकीनां च काम्यं च सतीनां दुष्करं व्रज ॥ ३२॥ धर्म ऊं झ|उवाच॥॥ भवती कस्य कन्या वा किं ते नाम मनोहरे ॥ किं करोषि रहस्येव तन्मे कथितुमर्हसि ॥ ३३ ॥ कस्य हेतोस्तपस्या ॐ ते किं वा वांछसि सुन्दरि । वरं वृणीष्व भद्रं ते यत्ते मनसि वांछितम्॥ ३४॥॥ छंदोवाच ॥ ॥ विप्र ग केदारकन्याहं बँदा हुँदावनेछु आस्थिता ते प्रज्ञेनं। ब्राह्मण तपः करोमि ॥ ३६ रहसि ॥ ॥ चेतृयामि धर्म उवाच हरिं ॥ पतिम् ॥ निरीहमवितक्यं ॥ ३४ ॥ युदि च दातुं परमात्मानमीश्वरम् समर्थासि देहि मे ॥•निर्गुणं वांछितं वरम् च निराकारं ॥ असमसि भक्तानुग्रहविग्रहम् चेद्च्छ किंॐ ॥। ॐ |ऊ|॥ ३७॥खमा तं पर्त इन विना लक्ष्मीं सरस्वतीम् । चतुर्युजस्य दे भार्ये हरे वैकुंठाथिनः ।। ३८ ॥ गोलोके ब्धुिजस्यापि ॐ